पृष्ठम्:श्रीपरात्रिंशिका.pdf/५८

पुटमेतत् सुपुष्टितम्
२८
परात्रिंशिका

वृत्तित्वं यत्र । अविद्यमाना देशकालगमनागमनादिद्वैतसापेक्षा 'नुत्' प्रेरणा क्रमात्मकक्रियामयी यत्र तत् 'अनुत्' आकाशादि लोकप्रसिद्धया, ततोऽपि सातिशयमनुत्तरम् , तस्या[१]पि हि आकाशादेः संयोगिघटादिचित्रोपाधिवशात् समवायिशब्दादियोगात् च स्यादपि ईदृशी सक्रमा क्रिया। संवित्तत्त्वे तु सर्वतोऽनवच्छिन्नपूर्णस्वातन्त्र्यैश्वर्यसारे विच्छिन्नचमत्कारमयविश्रान्त्या स्वीकृतशङ्क्यमानोपाधिभावसकलेदन्तास्पदभावपूगपरिपूरिताहमात्मनि निराभासे सदाभासमाने स्वीकाराभासीकृतानभासे इदन्ताभासतदनाभाससारदेशकालापेक्षक्रमाभावात् अक्रमैव स्वात्मविमर्शसंरम्भमयी मत्स्योदरीमतादिप्रसिद्धा विमर्शाभिधा


पं० ६ ख० पु० शब्दोपाधियोगादिति पाठः ।

पं० १ ख० पु० विश्रान्तिस्वीकृतेति पाठः।

पं० १२ क० पु. सारे देशेति पाठः ।

पं० १३ ख० पु० अऋमिकैवेति पाठः ।


  1. अनुत्तरस्यातिशयमेवाह तस्यापीत्यादिना ।