पृष्ठम्:श्रीपरात्रिंशिका.pdf/६७

पुटमेतत् सुपुष्टितम्
३७
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

लषिताणिमादिप्र[१]सवपदं, तां सद्यः अनाकलितमेव भावनाकरणादिरहितत्वेनैव ददाति। यदक्तं श्रीसोमानन्दपादैः।

'भावनाकरणाभ्यां किं शिवस्य सत[२]तोदितेः।'

इति । तथा

'एक[३]वारं प्रमाणेन शास्त्राद्वा गुरुवाक्यतः।


पं० १ प्रसवपदाम् इति पाठः ।

पं० २ क० पु० रहितत्वेनैव भवतीति पाठः ।


  1. 'अणिमा महिमा चैव लधिमा गरिमा तथा । प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टसिद्धयः ॥' इति हि सिद्धयोऽत्राभेदसारा एव मन्तव्या इति । तथाहि चित्स्वरूप एव सर्वान्तर्भावक्षमस्वादणिमा, व्यापकत्वान्महिमा, भेदमयगौरवाभावात् लधिमा, विश्रान्तिस्थानत्वात् प्राप्तिः, विश्ववैचित्र्यग्रहणात् प्राकाम्यम्,अखणिडतत्वादीशित्वं, सर्वंसहत्वाद्वशित्वं यत्रकामावसायित्वं च इति यत्र सिद्धयः सत्यत: परिपूर्णतया विद्यन्ते इति ॥
  2. भावनाकरणाभावे सततोदितत्वमेव हेतुः, तत्तद्रूपाभासेपि तदेव
    हेतुः।
  3. एकवारमिति, यथा तन्त्रालोके
     'गुरोर्वाक्याद्युक्तिप्रचयरचनोन्मार्जनवशात्
      समाश्वासाच्छास्त्रं प्रति समुदिताद्वापि कथितात् ।
     विलीने शङ्काभ्रे हृदयगगनोद्भासिमहसः
      प्रभोः सूर्यस्येव स्पृशत चरणान् ध्वान्तजयिनः ॥'
    इति । प्रमाणेनेति स्वयमूहितेन ।