पृष्ठम्:श्रीपरात्रिंशिका.pdf/८१

पुटमेतत् सुपुष्टितम्
५१
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

'यथा न्यग्रोधवीजस्थ:...............…।'

इत्यादि । तथा

'...............…इत्येतद्रुद्रयामलम् ॥'

इत्यादि । अन्यत्रापि उक्तम्

'लेहनामन्थनाकोटैः स्त्रीसुखस्य भरात्स्मृतेः ।
[१]क्त्यभावेऽपि देवेशि भवेदानन्दसंप्लवः।।'

इति । भरात् स्मर्यमाणो हि संस्पर्शः तत्स्पर्शक्षेत्रे च मध्यमाकृत्रिमपरात्मकशक्तिनालिकाप्रतिबिम्वितः तन्मुख्यशाक्तस्पर्शाभावेपि तदन्तर्वृत्तिशाक्तस्पर्शात्मकवीर्यक्षोभकारी भवति इत्यभिप्रायेण । तथा

'शक्तिसंगमसंक्षोभशक्त्यावेशावसानकम् ।
यत्सुखं ब्रह्मतत्त्वस्य तत्सु[२]खं स्वाक्यमुच्यते ॥'

इति ।

'...............…स्नेहात्कौलिकमादिशेत्।'

इति च। महावीरेण भगवता व्यासेनापि


  1. बाह्यशक्त्यभावेपि शाक्तस्वरूपावेशे स्मरणपुरःसरं भावनातिशयात् तन्मयीभावः इति भावः ।
  2. स्त्रीसङ्गानन्दाविर्भूतसमावेशान्ते यत् सुखं त्यक्ततीपुरुषादिपर्यालोचनं स्वात्ममात्रनिष्ठं तत् स्वाक्यमात्मन एव संबन्धि नान्यत आयातं भावयेत् स्नीसङ्गमस्तु व्यक्तिकारणमेवेत्यर्थः ।