पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१४०

पुटमेतत् सुपुष्टितम्
७५
द्वितीयोऽधिकारः

कैमुत्येन गृहस्थादिष्वपि मोक्षार्थिषु तुल्यप्रसरत्वात् । आमनन्ति च बह्वृचा –“नेदविदनिदविदा समुद्दिशेन्न सह भुञ्जीत न सधर्मादि[१] स्यात्' इति । तस्येदमुपवृंहणम्-----

'आविद्य [२] प्राकृत प्रोक्तो वैद्यो वैष्णव उच्यते ।
आविद्येन[३] न केनापि वैद्य किचित् समाचरेत् ॥ " इति ।
अहन्यहनि धर्मस्य योनि साधुसमागम ।
मोहजालस्य हेतुर्हि[४] धूर्तैरेव समागम । " इति ।

तथा--

"मनीषिणो हि ये केचिद्यतयो मोक्षकाड्क्षिण ।
तेषा वै छिन्नतृण्णाना योगक्षेमवहो हरि " ॥
"अनन्याश्चिन्तयन्तो मा ये जना पर्युपासते ।
तेषा नित्याभियुक्ताना योगक्षेम वहाम्यहम् " ॥
शरीरारोग्यमर्थाश्च भोगाश्चैवानुषङ्गिकान् ।
ददाति ध्यायिना नित्यमपवर्गप्रदो हरि " ॥
"वरं हुतवहज्वालापञ्जरान्तर्व्यवस्थिति ।
न शौरिचिन्ताविमुखजनसंवासवैशासम्" ॥

[५]"इत्यादिभिर्ब्रह्मविदा लोकनैरपेक्ष्य सिद्धम् । अत एव हि लौकिकेश्वराभिगमनमप्यापद्विषयमिति पूर्वमेवोक्तम् ।

  1. सधर्मा—क. ख. ग. च. झ
  2. अवैद्य क, च
  3. अवैद्येन—क, च
  4. योनिर्हि—घ, ड, छ, ज
  5. इत्यादिभिश्च-घ, ड