पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१४४

पुटमेतत् सुपुष्टितम्
७९
द्वितीयोऽधिकारः

अनुपुरमनुस्न्धन्नान्तरध्वान्तराशि[१]
 न च पुरत उदेता नास्तमेत्ता च पश्चात् ।
स्वविषयनिजधर्मान् शुद्धसत्त्वान् स सत्वान्[२]
 अवतु भवतुषारादक्षरव्योमसूर्य ॥

इति श्रीकवितार्किकसिहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
वेदान्ताचार्यस्य कृतिषु श्रीपाञ्चरात्ररक्षाया

नित्यानुष्ठानस्थापनाख्य

द्वितीयोऽधिकार ।



  1. अनुपुरमिति श्लोक एष –क, ख, ग, च, झ पुस्तकेषु काल सर्वमिति श्लोकस्य पूर्वं दृश्यते
  2. सतत्वान्-छ