पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१५९

पुटमेतत् सुपुष्टितम्
९४
श्रीपाश्चरात्ररक्षा

इति श्रीसात्त्वतादिकथितप्रकारेण भगवत्प्रसादादेव भविष्यतीति तत्सिद्ध्यर्थमपि प्रथम हरेरेव ध्यानमुच्यते–" इति संप्रार्थ्य तत्सिद्ध्यै संस्मरेत् प्रथम हरिम्' इत्यादिना ।

 अत्र गुरुपरम्पराप्रपत्तिपूर्वकमिद ध्यान विवक्षितम् । “गुरून् प्रपद्य प्रथम तद्गुरूश्च ततो हरिम्' इति तस्मिन्नवसरे नित्यान्तरोक्ते । उक्त च श्रीसात्त्वते अपररात्रयोगारम्भ–“गुरून् देव नमस्कृत्य ह्युपविश्याजिनासने ' इत्यादि । सर्वत्र शास्त्रीयकर्मारम्भे भगवत्पर्यन्तगुरुपङ्क्तिप्रपदन निश्रेयसाय भवति । उक्त च रहस्याम्नायब्राह्मणे – स चाचार्यवंशो ज्ञेयो भवति । आचार्याणामसावसावित्याभगवत्त' इति । देव-गुरुभक्तिरेव सर्वतत्त्वप्रकाशकारणमिति कठवल्ल्या श्रूयते --"यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्था प्रकाशन्ते महात्मन " इति । [१]'स्मर्यते चापस्तम्बादिभि –“देवमिवाचार्यमुपासीत इत्यादि ।

 एव मनोरथसिध्यै गुरूपसत्तिपूर्वक भगवन्तं प्रपद्य भगवच्छास्त्र

योगान्तर्गत
ध्यानम् ।

तदुपबृहणनित्यगद्यस्तोत्रादिषु विप्रकीर्णोक्तध्यानं यथावगम समाहृत्यानुतिष्ठत् । गुणोपसंहारपादोक्तन्यायेन ध्येयरूपादिषु साधारणमसाधारण च सर्व तत्तत्ससहितादिविशेषणानुसारेणाव गन्तव्यम् ।

 एव परिपूर्ण भगवन्तमनुसन्धाय ततो वासुदेवादिव्यूहनामचतुष्टयम्,

सप्रणव व्यूहादि
नामसकीर्तनम् ।

केशवादिव्यूहान्तरनामानि, मत्स्यादिदशावतारनामानि. अन्यान्यप्यधिगतानि पृथग्भूतानि स्तोत्रनिबद्धानि देव्यादिनामानि च प्रहर्षजनकेनोच्चै शब्देन संकीर्तयेत् । तत्काल----

  1. उक्त च-क, ख, ग, च, झ