पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/३०

पुटमेतत् सुपुष्टितम्

॥ भूमिका ॥

 श्रीमन्निगमान्तमहादेशिकैः प्रणीतेषु प्राज्ञै प्रशंसनीयेषु शताधिकेषु ग्रन्थेषु प्रायः पञ्चषा एव परिष्कृतया रीत्या मुद्रणमधिगत्य सहृदयानामाधुनिकानां दृष्टिपथं रञ्जयन्तीति जानन्त्येव बहवस्तद्ग्रन्थश्रद्धालव । वैष्णवानाम्, विशिष्य शुद्धसात्त्वतसम्प्रदायमार्गमार्गणपराणाम् उपजीव्यतया विद्यमानान् पाञ्चकालिकधर्ममर्मपरामर्शपरान् विषयान् अशेषानप्यधिकृत्य निगमान्तगुरुणा निबद्धोऽयं श्रीपाञ्चरात्ररक्षाग्रन्थ सपरिष्कारं नैवासीत् नागराक्षरैरेतावता संमुद्रितः । अवैमश्च वयम्, यदेष त्रिवारं ग्रन्थाक्षरैःसकृदान्ध्रलिपिभिः[१], अनन्तरम् उत्तरापथे नातिचिदेवं नागराक्षरैश्च[२] मुद्रितोऽभवत् कोश इति, परं तु तथा मुद्रिता कोशाः सर्वेऽपि ते किञ्चिदुच्चावचतया परस्परं सौभ्रात्रम् अपभ्रंशसवलितत्वे सुतरामावहन्तीति सावहिति तेषां पठनात् कृतमततय प्रभवन्त्यवगन्तुम् । कतम मातृकाग्रन्थमवलम्ब्य, कति च मातृकाकोशान् संनिरीक्ष्य ग्रन्थास्ते समभवन् मुद्रिता इति ग्रन्थप्रकाशकैः किमपि नैवास्ति तेषु सूचितम् । किन्तु सन्त्युपपत्तय सभावयितुम् एतत् , यदुत विस्रम्भणीयमातृकाकोशानुरोधेन ग्रन्थस्य परिष्करणे वा, मुद्रणदोषाणां परिहरणपुरस्सरं पुस्तकस्य संस्करणे वा, पठितॄणां विशिष्यानुकूल्याभिवृद्धये विषयविभजनानि विधाय मुद्रणसौष्ठवादीना

  1. भूमिकान्तेऽस्माभिरुपयुक्तानां ग्रन्थानामेतेषां कोशान्तराणां च विवरणं दृश्यताम् ।
  2. धरणीधरशास्त्री, श्रीधराचार्य इति द्वाभ्या बृन्दावनक्षेत्रे कोशोऽय मुद्रित ।