पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/५५

पुटमेतत् सुपुष्टितम्
२६
विषयसूचिका
विषयाः
पुटाङ्काः
 
सिद्धान्तसङ्करे दोषप्रपञ्चनम्
१६
 
वैखानसेन पाञ्चरात्रस्य सङ्करे दोषः, पाञ्चरात्रः तु सर्वोपजीव्यम्
२०
 
वैखानस-पाञ्चरात्रयोः परस्परनिन्दावचनानां प्रक्षिप्तत्वपक्षः
२३
 
परस्परनिन्दावचनानि स्वशास्त्रप्रशंसापराणि
२५
 
शैवागमकारणतन्त्रवचनानामपि स्वशास्त्रप्रशंसापरत्वम्
२६
 
अप्रकृष्टसिद्धान्तत्यागेनापि उत्कृष्टसिद्धान्तप्रवेशकवचनानां प्रक्षिप्तत्वपक्ष
२८
 
उत्कृष्टसिद्धान्तस्वीकारवचनानां मन्त्रसिद्धान्तस्तुतिपरत्वपक्षः
३०
 
तन्त्रान्तरसिद्धान्तस्य श्रीकरत्वं मोक्षप्रदत्वं च
"
 
उत्कृष्टसिद्धान्तस्वीकारवचनानां स्वयव्यक्तस्थानविषयत्वपक्षः
३१
 
आगमादिसिद्धान्तानां स्वयव्यक्तादिनाम्नापि निर्देशः
३२
 
उत्कृष्टसिद्धान्तस्वीकारवचनानां स्वयव्यक्तस्थानविषयत्वम्
३३
 
स्थानविशेषमधिकृत्य शास्त्राधिकारिणोः नियमपराणां वचनानाम् अर्थविचारः
३५
 
दिव्यशास्त्रेण पूजनस्य सर्वत्र सभवः
३६
 
मुनिवाक्यपरित्यागपूर्वकदिव्यमार्गपरिग्रहवचनस्य दिव्यमार्गप्रशंसापरत्वम्
३७
 
दिव्यमार्गपरिग्रहवचनानां मुनिवाक्यपूजितस्वयव्यक्तस्थानविषयत्वम्
३८
 
शास्त्रस्य दिव्यादिनाम्ना विभागः
३९
 
सहिताना दिव्यसात्त्विकादिभेदेन विभागः
४०
 
अपकृष्टशास्त्रस्थाने उत्कृष्टशास्त्रपरिग्रहवचनस्य स्वयव्यक्तक्षेत्रपरत्वम्
"
 
प्राक्प्रवृत्तापकृष्टशास्त्रप्रत्यभिज्ञानेऽपि दिव्यस्यापरित्याज्यत्वं वा
४१
 
उत्कृष्टशास्त्रपरिग्रहस्य अधिकारिविशेषविषत्यत्वं वा
४२
 
सात्त्विकादिशास्त्रत्रयमपि प्रमाणमेव
"
 
कृत्स्नं पञ्चरात्रं प्रमाणम्
४३
 
असाङ्कर्येण सिद्धान्तानाम् अनुवर्तने फलम्
"