पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०४
[सर्गः ४]
श्रीमच्छंकरदिग्विजयः ।


प्राप्तस्याभ्युदयं नवं कलयतः सारस्वतोज्भणं
स्वालोकेन विधूतविश्वतिमिरस्याऽऽसन्नतारस्य च ॥
तापं नस्त्वरितं क्षिपन्ति घनतापमं प्रसन्ना मुने
राहूलादं च कलाधरस्य मधुराः कुर्वन्ति पादक्रमाः ॥ ४२ ॥




स्मारोऽपगतः स्मारो येन स तथेति व्युत्पत्त्या महामोह एव तेन याऽऽर्तिः संसारपीडा
सा गता येषां तादृशः प्रध्वस्तद्वैतानित्यर्थः । रोगविशेषपक्षेऽपि दक्षिणस्यां दिशि
व्याघ्रपुरक्षेत्रेऽदभ्रसभायां भगवता चिदम्बरनटेन स्वानन्दलीलानर्तनं कुर्वता चरणघा
तेनैवापस्मारनामा महादैत्यो मर्दित इति पुराणादिप्रसिद्धमेवेतीदानीमपि तद्धयानकर्तृ
णां निरुक्तरोगोपशमः स्यादेवेति भावः ] ॥ ४१ ॥
 नव्यमभ्युदयं प्राप्तस्य सारस्वतं सामुद्रमुज्नृम्भणमुलासं कुर्वतः स्वीयप्रकाशेन वि
धूतं विश्धस्य तिमिरं येन तस्याऽऽसन्नाः संनिधिं प्राप्तास्तारा यस्य तस्य कला
धरस्य षोडशकलस्य चन्द्रस्य पादक्रमाः किरपणचाराः प्रसन्नाः स्वच्छा यथा घनतां
प्राधं तापं शीमं क्षिपन्ति नाशयन्त्याहलादं च कुर्वन्ति तथा नवमभ्युदयं प्राप्तस्य स
रस्वतीप्रतिपाद्ययं सारस्वतं ब्रह्मतत्त्वं तस्योद्दीपनं कुर्वतः स्वस्य पत्यक्चैतन्यस्याऽऽलो
केन प्रकाशेन विधूतं विश्वस्याज्ञानलक्षणं तिमिरं येन तस्य सदैवकारजपाद्यभ्यासशी
लस्य समस्तकलाधरस्य मुनेः श्रीशंकरस्य प्रसन्नाश्चरणन्यासा नोऽस्माकं घनीभूतं सं
सृतिलक्षणं तापं नाशयन्त्याह्लादं ब्रह्मानन्दलक्षणं च प्रकटयन्तीत्यर्थः । शार्दूल
विक्रीडितम् ॥ ४२ ॥ [ सारस्वतेति । सरस्वत्या ऋगादिवेदत्रया इदं सारस्वतमे
तादृशं यदुज्जूम्भणं विकसनं भाष्यादिना तद्वद्याख्यानमित्यर्थः । तदपि नवमभिनव
मेवेत्यर्थः । कलयतः संपादयतः । स्वेति । स्वाद्वैतपबोधेनेत्यर्थः । विधूतेति।
निरस्तसंपूर्णाज्ञानस्येत्यर्थः । आसनेति । ‘एतद्धयेवाक्षरं श्रेष्ठमेतद्धयेवाक्षरं परम्'
इत्यादिना कठवलीवाक्येन प्रणवस्यैव सर्वमश्रश्रेष्ठत्वाभिधानादासन्नः सर्वदा ध्येयत्वेन
निकठस्तारः प्रणवो यस्य स तथेत्यर्थे । एतादृग्विशेषणचतुष्टयविशिष्टस्यात एव
कलाधरस्य कं ब्रह्मसुखं लात्यादत्त इति कला औद्वैतविद्या चतुःषष्टिकलास्तु प्रसिद्धा
एव तस्यास्तासां च धरो धारकस्तस्येत्यर्थः । एतादृशस्य मुनेर्मननशीलस्य श्रीशं
कराचार्यस्येति यावत् । प्रसन्नाः सुरम्याः पादक्रमाः पादमचाराः । नोऽस्माकम् ।
घनतापत्रं गाढतामाप्तम् । एतादृशं तापं भवतापं त्वरितं शीघ्धं क्षिपान्त नाशयन्ति ।
तथा मधुराः सन्तो घनतापन्नमाङ्लादमपि कुर्वन्तीति योजना । कलावरशब्दितचन्द्रपक्षे
तु । सरस्वान्सागरः' इत्यमरः । ‘भं तारा' इत्यपि । ‘पादा रश्म्यङ्धितुर्याशा
इति च। शिष्टं तु स्पष्टमेव । अत्र सारस्वतोऽनृम्भणे तावन्नवत्वमद्वैतमात्रपरत्वमेव ।