पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/११७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग ४]
११५
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


कामं वस्तुविचारतोऽच्छिनदयं पारुष्यहिंसाकुध
क्षान्त्या दैन्यपरिग्रहानृतकथालोभांस्तु संतोषतः ॥
मात्सर्थ त्वनसूयया मदमहामानौ चिरंभावित
स्वान्योत्कर्षगुणेन तृप्तिगुणतस्तृष्णां पिशाचीमपि ॥ ६५ ॥




‘गृहीतमुक्तरीत्याऽथैश्रेणिरेकावलिर्मता' ॥ ६४ ॥


[द्युवनान्त इवेति । नन्दनवनप्रान्त इत्यर्थः । एकावल्यनुप्राणितोपमालंकारः ।
तदुक्तम् ।

'गृहीतमुक्तरीत्याऽथैश्रेणिरेकावलिर्मता ।
नेत्रे कर्णान्तविश्रान्ते कणो दा:स्तम्भद्रोलिनौ ।
दो:स्तम्भौ जानुपर्यन्तप्रलम्बनमनोहरौ ।
जानुनी रत्नमुकुराकारे तस्य महीभुजः' इति ।


 अभन्तः प्रान्तेऽन्तिके नाशे' इत्यमरः ] ॥ ६४ ॥
 कामं विषयाभिलाषं वस्तुविचारतः काम्यवस्तुदोषविचागेणार्य श्रीशंकरोऽच्छिनत्।
तथा पारुष्यं कठोरभाषणं हिंसा वृत्तिछेदादिना परपंडा कुत्क्रोधम्तान्क्षान्त्या परं
रात्रुकुटे ताडितेऽप्यविकृतचित्तता क्षान्तिस्तयाऽच्छिनत् । दैन्यं पदार्थालाभं लब्वपरि
क्षये च दीनता परिग्रहः संचयोऽनृतकथा मृषाभाषणं लाभः परद्रव्येषु लुब्-वता ती
थेषु धनात्यागश्च तांस्तु संतोषेणाच्छिनत् । परंत्कर्षासहनं मत्मरस्तम्य भावो मात्म
यं तत्त्वनसूयया परगुणेषु दोषाविष्करणममृया तद्वर्जनेनाच्छिनत् । मदो गवं धर्मा
तिक्रमहेतुर्महामानः स्वस्मिन्नतिपूज्यत्वाभिमानस्तौ चिरं दीर्घकालं भावितश्चिन्तितः
स्वस्मादन्योत्कर्ष एव गुणस्तेनाच्छिनत् । इदं मे स्यादिदं स्यादित्येवंरूपां तृष्णाल
क्षणां पिशाचीमपि सम्यक्तृप्तिलक्षणेन गुणेनाच्छिनत्। शार्दूलविक्रीडितं वृत्तम् ॥६५॥
[ काममति । कामोऽत्र स्रीसंभेोगविषयेच्छाविशप एव तस्योच्छेदो हि तदालम्बन
भूतजीवत्स्त्रीशरीरलक्षणवस्तुविचारणेवत्यानभाविकमेव । तथाहि । सघातावशापस्यवा
क्तकामिनीव्यक्तित्वेन संघातिनां त्वगादिपदार्थानां बुद्धया पृथग्विवेचने कृते संघात
वैचित्र्याप्रतीत्या सद्य एव तदुपभोगेच्छाविच्छेद इति । विस्तरस्तु बृहद्वापिष्ठीयवैरा
ग्यप्रकरण एव बोध्यः । क्रम एवालंकारः ] ॥ ६५ ॥


१ क. ख. ये त्वन'।