पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३२
[सर्गः ४]
श्रीमच्छंकरदिग्विजयः ।


नृत्यद्भदूतेशवल्गन्मुकुटतटरटत्स्वर्धनीस्पर्धिनीभि
वर्वाग्भिर्निर्भिन्नकूलोचलदमृतसरःसारिणीधोरणीभिः ॥
उद्वेलद्वैतवादिस्वमतपरिणताहंक्रियाहुंक्रियाभि
भर्भाति श्रीशंकरार्यः सततमुपनिषद्वाहिनीगाहिनीभिः ॥ ९६ ॥
साहंकारमुरासुरावलिकराकृष्टमन्मंदर
क्षुब्धक्षीरपयोब्धिवीचिसचिवैः सूतैः सुधावर्षणात् ॥
जङ्घालैर्भवदावपावकशिवाजालैर्जटालात्मनां
जन्तूनां जलदः कथं स्तुतिगिरां वैदेशिको देशिकः ॥ ९७ ॥




सुरेश्वरपद्मपादादिसूक्तिलक्षणैर्जलैः सिक्ता कैवल्यस्य मोक्षस्याऽऽशैव पलाशाः पत्राणि
यस्यां पुनश्च विबुधजनो देवजनः पण्डितजनश्च तस्य मैन एव सालाख्यवृक्षसमुदाय
स्तत्राधिरूढा तत्त्वज्ञानलक्षणं मसूनं पुष्पं यस्यां स्फुरत्स्वयंप्रकाशमानममृतं ब्रह्मानन्द
स्तदेव फलं यस्यामेवंभूता या द्विजैः सेवनीया सोमावतंसस्य चन्द्रशेखरस्य शिव
स्यावतारस्य गुरोः श्रीशंकरस्य वचोलक्षणा वलिर्मे मम प्रशस्त्या अस्तु ॥ ९५ ॥
[ रूपकश्लेषादयोऽलंकाराः । स्रग्धरावृत्तम् ] ॥ ९५ ॥
 ऋत्यतो भूतेशस्य श्रीशंकरस्य वल्गति स्फुरति मुकुटतटे रटन्ती या स्वर्णदी गङ्गा
तया स्पर्धिनीभिः पुनश्च निर्मित्रतटा उचलन्त्यो या अमृतसरसः सारिण्यः स्वल्पनं
द्यो निर्भिन्नकूलादुचलतोऽमृतसरसो वा सारिण्य स्तद्धोरणीवद्धोरणी परिपाटी यासां
ताभिः पुनश्चोद्वेला उलङ्घतवेदमर्यादा ये द्वैतवादिनस्तेषां स्वमतेन परिणता या
अहंक्रियास्तासां हुँक्रियाभिस्तिरस्क्रियाभिः । उद्वेलेत्यहंक्रियाविशेषणं वा । पुनश्च
सततमुपनिषलक्षणासु नदीषु गाहिनीभिर्वाग्भिः श्रीशंकराय भाति राजते ॥ ९६ ॥
[ नृत्यदिति । 'भूतेशः खण्डपरशुः' इत्यमरः । वल्गञ्चलदेतादृशं यन्मुकुटतटं तत्र
रटन्ती शब्दविशेषं कुर्वाणेत्यादि ] [ एतादृशीभिर्वाग्भिः श्रीशंकरार्यः श्रीशंकराचार्यो
भातीति संबन्धः। नन्वेवमप्युक्तवाचां कथं द्वैतवादिमात्रतिरस्कारकारित्वमित्यत्राऽऽह।
सततमित्यादि शेषेण । निरन्तरम् । उपनिषदिति । उपानेिषद एव वाहिन्यो ‘ध्वजिनी
वाहिनी सेना' इत्यमरात्सेनास्ता गाहन्ते प्रविशन्तीति तथा ताभिरित्यर्थः ।
व्यज्यते ] ॥ ९६ ॥
 साइंकाराणां सुरासुराणां याऽऽवलिः पङ्किस्तस्याः करैस्तैराकृष्टेन भ्रमता मन्द
रेण क्षुब्धस्य क्षीरसमुद्रस्य वीचयस्तरङ्गास्तत्सचिवैस्ततुल्यैः सूतैरमृतवर्षणाज्जङ्घालै
र्वेगवद्भिः संसारारूयान्निशिखाजालैर्जटैलात्मनां व्याप्तात्मनां जन्तूनां जलदो देशिको



१ ख. ग. घ."जैडाला'। २ ग. मनोल्लक्षणसा'। ३ क. ग. नद्यस्त'। ४ ख. ग. घ.'जैडाला।