पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:४]
१३७
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


इतिहासपुराणभारत
स्मृतिशास्त्राणि पुनः पुनर्मुदा ।।
विबुधैः मुबुधो विलोकय
न्सकलज्ञत्वपदं प्रपेदिवान् ॥ ६ ॥
स पुन: पुनरैक्षताऽऽदरा
द्वरवैयासिकशान्तिवाक्ततीः ।
समगादुपशान्तिसंभवां
सकलज्ञत्ववदेव शुद्धताम् ।। ७ ।।
असत्प्रपञ्चश्चतुराननोऽपि स
न्न भोगयोगी पुरुषोत्तमोऽपि सन् ।
अनङ्गजेताऽप्यविरुपदर्शनो
जयत्यपूर्वे जगदद्वयीगुरुः ॥ ८ ॥




क्यसाक्षात्कारः स एवामृतकिरणः पीयूषभानुश्चन्द्र इत्यर्थः । तस्य पम्यगुन्मे" अभावि
भवो यस्मात्स तथा । रूपकलुप्तोपमादयोऽलंकाराः ॥ १०५ ।।
 इतिहासपदबोध्यानि महाभारतादीनि पुराणानि ब्राह्मादीनि भारतम्मृतयः सन
त्सुजातीयगीतासहस्रनामाख्याः शास्त्राण्युत्तरमीमांसादीनि । भारतस्मृतीनामितिहासम
हणेन ग्रहेऽपि पृथगुपादानं ब्राह्मणपरिव्राजकन्यायेन समाधेयम् । भारतस्यैव वा पृथ
गुपादानं बोध्यम् । स्मृतयो मन्वादिस्मृतयः । इतिहासादीनि पुनः पुनर्मुदा विबुधै
पण्डितैः सह सुबुधः पण्डितायणीः श्रीशंकरो विलोकयन्सर्वज्ञत्वपदं प्राप्तवान्विबुवै
सकलज्ञत्वपदं प्राप्तवानिति वा संबन्धः । वियोगिनी वृत्तम् ॥ ६ ॥ [ एवं श्रीमद्भगव
त्पादवाण्याद्यभिवार्य तस्य सार्वज्ञत्यमाह । इति हासेति ] | १०६ ॥
 स श्रीशंकरः पुनः पुनरादराद्वराः श्रेष्ठा वैयासिकः शान्तिवानकतः शान्तिपर्वस्था
वाक्पङ्गीरैक्षत सर्वज्ञत्वं यथा प्राप्तवांस्तद्वदेवंपशान्तिसंभवां शुद्धतामपि पमगात्स
म्यगाप्तवान् । तथाच केवलं सकलज्ञतैव न तेनाऽऽप्ताऽपि तु मुग्यफलं शुद्धत्वम
पीति भावः॥ १०७ ॥ [ वरेति । वरा: सकलत्रय्यन्ततात्पर्यसूत्रणादत्युत्कटा एता
दृश्यो वैयासिक्यो व्याससंबन्धिन्यो याः शान्तवाचस्तासां ततीः पङ्गीरित्यर्थः । अा
दरात्प्रेम्णा ] ॥ १०७ ॥
 किंच चतुरमाननं मुखं यस्य स चतुराननोऽपि सन्नपत्पपञ्चः प्रपञ्चरहितः पास
द्वश्चतुराननश्चतुर्मुखो हिरण्यगर्भस्तु सत्मपश्चस्तथा पुरुषेभ्य उत्तमोऽपि सान्वपयभ
गसंबन्धवान्न भवति प्रसिद्धस्तु पुरुषोत्तमो विष्णुः शेषशारीरयोगित्वाद्भोगयोगी तथाऽ
नङ्गस्य कामस्य जेताऽपि विरुपं दर्शनं यस्य स विरूपदर्शनो न भवति प्रसिद्धस्त्व-