पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:५]
१४९
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


तेन पृष्टकुशलः क्षितिपालः
स्वेन सृष्टमथ शात्रवकालः ॥
नाटकत्रयमवोचदपूर्वम् ॥ २५ ॥
तद्रसाद्रगुणरीतिविशिष्टं
भद्रसंधिरुचिरं सुकवीष्टम् ॥
संग्रहेण स निशम्य मुवाचं
तं गृहाण वरमित्यमुमूचे ॥ २६ ॥




विधाय तं भुवि वरदाने ब्रह्मणा समं मेने । भुवीत्यस्य विनांतमित्यनेन वा संबन्धः ॥२४॥
[ नरपतिः पूर्वोक्तकेरलेश्वरः । भुवि पृथिव्याम् । बहुवारम् । वनात साष्टाङ्गत्वलक्ष
णविशेषण या नतिर्दmडवत्प्रणतिस्तामित्यर्थ । संविधाय । सस्मितं नैसर्गिकमन्दहास्प
युक्तम् ] [ वरदानेऽभीप्सितवितरणविषये विधातृसदृशं भुव्यपि मेन इति संबन्धः ।
अदुतो रसः । उदात्तो नायक । लुप्तोपमालंकारः ] ॥ २४ ॥
 तेन श्रीशंकरेण पृष्टं कुशलं यस्मै स शात्रवस्य शत्रुसमूहस्य शत्रुसंबन्धिनो वा
कालोऽन्तको भूमिपालो दशसहस्रसंख्याकपुवर्णमुद्रासमर्पणपूर्वकं स्वेन रचितमपूर्वं ना
टकानां त्रयमवोचत् ॥ २५ ॥ [ शात्रवेति ।
 ‘द्विििड़पक्षाहितामित्रदस्युशात्रवशत्रवः' इत्यमराद्विपक्षान्तक इत्यर्थः । एतादृशः ।
अत एव । क्षितीति । निरुक्तनृपतिः । अवोचन्निवेदयामासेत्यन्वयः । एतन्न स्वस्य
काव्यनाटकादिपाटवं व्यज्यते ] ॥ २५ ॥
  नाटकत्रयं विशिनष्टि तदित्यर्धेन । तन्नाटकत्रयं

'शृङ्गारहास्यकरुणारौद्रवीरभयानकाः ।
बीभत्सादुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृता:
इत्युक्त रसैरागुणैः ।
‘ये रसस्याङ्गिनो वर्माः शैौर्यादय इवाऽऽत्मनः ।
उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः ।
माधुयैज:मसादाख्यास्रयस्ते च पुनर्दशा ।
आल्हादकत्वं माधुर्य शृङ्गारे दुतिकारणम् ।
करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम् ।
दीप्त्यात्मविस्तृतेर्हतुरोजो वीररसास्थितः ।
बीभत्सरौद्ररसयोस्तस्याऽऽधिक्यं क्रमण च ।
शुष्केन्धनामिवत्स्वच्छजलवत्सहसैव यः ।