पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:५]
१४३
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


राजवर्यकुलवृद्धिनिमित्तां
व्याजहार रहसि श्रुतिवित्ताम् ॥
इष्टिमस्य सकलेष्टविधातु
स्तुष्टिमाप हि तया क्षितिनेता ॥ २९ ॥
स विशेषविदा सभाजित
कविमुख्येन कलाभृतां वरः ।।
अगमत्कृतकृत्यधीर्निजां
नगरीमस्य गुणानुदीरयन् ॥ ३० ॥
बहवः श्रुतिपारदृश्चनः
कवयोऽध्यैषत शंकराद्ररोः ॥
महतः मुमहान्ति दर्शना
न्यधिगन्तुं फणिराजकौशलीम् ॥ ३१ ॥




 एवं जनसमाज उक्त्वा पुना रहस्येकान्ते राजवर्यकुलस्य वृद्धेर्निमित्तभृतां श्रुति
वित्तां श्रुतिप्रसिद्धाम् ।

'वित्तं कृीबे धने वाच्यलिङ्ग ख्याते विचारिते'


 इति मेदिनी अस्य राज्ञः सकलेष्टानां विधाता परमात्मा तस्येटिं पूजां व्याजहार
तत्प्रकारमुक्तवान् । तयेष्टया भूमिनेता राजा तुष्टिमापेत्यर्थ ।। २९ ।॥ [ राजेति ।
स्पष्टम् । इष्टि पुत्रेष्टिमस्य मछतनृपस्य । कर्मणि षष्ठीयम् । रहसि व्याजहारेति
योजना । क्षितीति । “आधिभूर्नायको नेता' इत्यमराढूपतिरित्यर्थः । अत्र तेन निरुक्त
व्याहारेणेत्यार्थिकम् । परामुत्कृष्टाम् । तुष्टिमापेत्यन्वयः । ‘तुष्टिमाप हितया क्षिति
नेता' इति डिण्डिमपाठः ] ॥ २९ ॥
 विशेषज्ञेन कविमुख्येन श्रीशंकरेण सभाजितः पूजितः कलाभृतां मध्ये श्रेष्ठः कृतं
कृत्यं यया सा बुद्धिर्यस्य स राजाऽस्य गुणान्वर्णयन्स्वीयां नगरीमगमद्रतवान् ।
वियोगिनी वृत्तम् ॥ २० ॥
 एवं केरलभूमिपतेर्वरप्रदानादिकमुपवण्र्य वृत्तान्तान्तरं वर्णयितुमुपक्रमते । बहव
श्रुतिपारदृश्धनो वेदपारं दृष्टवन्तः कवयः । श्रीशंकरान्महतो गुरोर्महान्ति दर्शनानि
शास्राणि फणिराजस्य शेषस्य कुशलतामधिगन्तुमध्यैषताध्ययनं कृतवन्त इत्यर्थः ।
॥ ३१ ॥ [ बहवोऽनेकशः । कवयः एतेन तन्निकटेऽध्ययनेऽधिकारसमृद्विध्र्वन्यते ।
सुमहान्ति महाभाष्याद्यातिविस्तृतानि । फणीति । शेषपाण्डित्यचातुरीमित्यर्थः ।
श्रुतीति । वेदपारगात् । एतेन शब्दब्रह्मनिष्णातत्वं व्यज्यते । तथा । महतः ।

'महान्तं विभुमात्मानं मत्वा धीरो न शोचती' इति श्रुतेः