पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५४
[सर्गः ५]
श्रीमच्छंकरदिग्विजयः ।


पठितं श्रुतमादरात्पुन
पुनरालोक्य रहस्यनूनकम् ॥
प्रविभज्य निमज्जतः सुवे
स विधेयान्विदधेतमां सुधीः ॥ ३२ ॥
सर्वार्थतत्त्वविदपि प्रकृतोपचारै
शास्रोक्तभक्तयतिशयेन विनीतशाली ।
संतोषयन्स जननीमनयत्कियन्ति
संमानितो द्विजवरैर्दिवसानि धन्यः ।। ३३ ।।
अन्योन्ययोगविरहस्त्वनयोरसाः ।।
नो वोढुमिच्छति तथाऽप्यपमनुष्यभावा
न्मेरुं गतः किमभिवाञ्छति दुष्प्रदेशम् ॥ ३४ ॥




 परब्रह्मरूपेश्वरावतारादिति यावत् । एतेनैश्वर्य द्योत्यते । एतादृशातू । शंक
रादुरोः ॥ ३१ ॥
 पठितं श्रुतमनूनकमखण्डमाराद्रहस्येकान्त भालोक्य प्रविभज्य च सारासारविभाग
विधाय निजसुखे निमज्जतो विधेयाञ्शिष्यान्स सुधीः श्रीशंकरो विदधेतमां सम्यक्कृ
तवान् ॥ ३२ ॥ [ भादरात्पठितं श्रद्धयाऽधीतम् । श्रुतं शास्त्रम् । रहसि पुनः पुन
रालोक्य संचिन्त्य । प्रविभज्य विषयविभागेनाविरुद्धं कृत्वाऽत एव । सुपखेऽद्वैता
नन्दे । निखिलतच्छिष्याः परापरब्रह्मनिष्ठा एव बभूवुरिति भावः ] ॥ ३२ । ।
 विनीतशाली विनयवान् । वसन्ततिलका वृत्तम् ॥ ३३ ॥ [ विनीतेति । शाक
पार्थिवादिवत्समासेन विनीतचित्तशालीत्यर्थः ।
 'घस्रो दिनाइनी वा तु झीबे दिवसवासरौ' इत्यमरः ] ।। ३३ ।।
 अन्योन्ययोगस्य परस्परसंयोगस्य विरहस्त्वनयोः शंकरतजनन्योरसह्यो यद्यपि
तथाऽपि वोढुं परिणयं कर्तुनो इच्छति स्म । तत्र हेतुमाह। अमनुष्यभावाद्देवाधिदेव
त्वात् । मेरुं प्राप्तः किं दुष्पदेशं दुष्टस्थानमभिवाञ्छति नैव वाञ्छतीत्यर्थः ।। ३४ ।।
[अथास्य विवाहकाले माझेऽपि संन्यासेन जननीविरहासहिष्णुत्वेऽपि च तेन नैवो
द्वाहेच्छाऽप्यकारीत्याह । सेति । शरणं संरक्षणसाधनमित्यर्थः । ‘शरणं गृहरक्षित्रो:
इत्यमरः । दुष्पदेशं मर्वादिदुष्टदेशविशेषम् । वाञ्छति किमपितु नैव वाञ्छतीत्यर्थः ।
तस्मादुरुकुलात्परावृत्तत्वेन विद्यास्नातस्य तस्य संन्यासकरणे मातृवियोगभीतस्या


घ. संठालितो । २ क. "या'। ह्यन्यो'। ३ क. 'स्य सं'।