पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:५]
१७१
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


आकण्र्य शंकरमुनेर्वचनं तदित्थ
मद्वैतदर्शनसमुत्थमुपात्तहर्षः ॥
स प्राह शंकर स शंकर एव साक्षा
ज्जातस्त्वमित्यहमवैमि समाधिदृष्टया ॥ १०० ॥
तस्योपदर्शितवतश्चरणौ गुहाया
द्वारे न्यपूजपदुपेत्य स शंकरार्यः ॥
आचार इत्युपदिदेश स तत्र तस्मै
गोविन्दपादगुरवे स गुरुर्यतीनाम् ॥ १०१ ॥




मपुरुषार्थत्वं तस्य बोधितं यद्वा पदार्थशोवनपुरःसरोऽखण्डार्थोऽत्रोक्तस्तत्र पृथिव्या
दिनिषेधेन त्वंपदार्थः शोवितः केवलः परमः शिवो योऽस्तीति शोधितत्पदार्थानु
वादः सोऽहमस्मीत्यखण्डार्थः । वसन्ततिलका वृत्तम् ॥ ९९ ॥ [ स्वामिन्निति । इदं
हि पद्य न भूमिर्न तोयमित्यादिशश्लोक्याद्यश्लोकच्छायमेवेति श्रीमधुसूदनसरस्वती
कृतासिद्धान्तबिन्द्वारूयतद्वद्याख्यानेनैव व्याख्यातमिति नैवात्र मया लेखनीयमवशिष्यते ।
डिण्डिमकृता तु बहुशास्तान्येव वाक्यानि विलिखितानीति तथा लेखने मन्दाक्ष
मेव ममेति क्षन्तव्यं विद्वद्भि । भोः स्वामिंस्त्वं शिवोऽहमस्मीति विद्धि जानीहीति
योजना ] ॥ ९९ ॥
 इत्थमेवंभूतमद्वैतसाक्षात्कारात्समुत्थितं शंकरमुनेर्वचनं श्रुत्वा संप्राप्तहर्षः स गोवि
न्दनाथः पोवाच । हे शंकर स प्रसिद्धः शंकर एव साक्षात्त्वं प्रादुर्भूत इत्यहं जानामि
कथमित्यत आह । समाधिदृष्टयेति ॥ १०० ॥ [ समाधिदृष्टया समाधौ कृतवार
णाविशेषेणेत्यर्थः । अवैमि ऋतंभरा तत्र प्रज्ञेत्यादियोगसूत्रात्प्रमिनोमीति तं प्रति
माहेत्यन्वयः ] ॥ १०० ॥
 सस्यैवमुक्तवत उक्त्वा च चरणौ गुहाया द्वारे दर्शितवतो गोविन्दनाथस्य स
शंकराचार्यः समीपे आगत्य चरणौ न्यपृजयत्किमर्थं न्यपूजयदित्यत आह । स शंक
रौचार्यस्तत्र तेषु यतिषु तस्मिन्काल इति वा गुरुचरणपूजनमाचार इत्युपदिदेश ।
गोविन्दपादो गुरुर्यस्य तस्मै शंकराचार्याय स गोविन्दनाथ उपदिदेशेत्यनुषङ्गः ॥१०१॥
[ न्यपूजयन्नितरां श्रद्धाभक्तिभ्यामभ्यर्चयामासेति संबन्धः । ननु तेनापि किमिति
चरणावुपदार्शतौ किं मानित्वेन पूजाद्यर्थे तथाचेदनेनापि किमिति तावर्पिताविति
प्रत्याहाऽऽचार इतीत्याद्युक्तराधेन । स गोविन्दभगवत्पूज्यपादारूयः । यतीनां परम
हंससंन्यासिनाम् । गुरुराचार्यः । अतः । तस्मै पूर्वपकृतश्रीशंकराचार्यारूयाय । गोवि
न्देति । गोविन्दभगवत्पूज्यपादो गुरुराचार्यो यस्य तस्मै निजशिष्याय । आचारः


१ क. "पमाग'। २ ख. ग. 'रार्य'।

२३