पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९४
[सर्गः ५]
श्रीमच्छंकरदिग्विजयः ।


दृष्टि यः प्रगुणीकरोति तमसा बाहोन मन्दीकृतां
नालीकप्रियपतां प्रयाति भजते मित्रत्वमव्याहृतम् ।
विश्वस्योपकृतेर्वेिलुम्पति सुद्दश्चक्रस्य चातिं घनां
इंसः सोऽयमभिव्यनक्ति महतां जिज्ञास्यमर्थ मुहुः ॥ १७ ॥
हंसभावमधिगत्य सुधीन्द्रे
तं समर्चति च संसृतिमुक्त्यै ।
संचचाल कथयन्निव मेघ
चञ्चलाचपलतां विषयेषु ॥ १८ ॥




 प्रकारान्तरेणापि हंसत्वमाह । दृष्टिमिति । हंसः सूर्यो बाह्येन तमसा मन्दीकृतां
दृष्टि गुणीकरोति पकृष्टां तमोनिवारणेनापावृतां करोत्ययं त्वबाह्येनान्तरेणाऽऽत्मनो
बाहेन वाऽज्ञानलक्षणेन तमसा मन्दीकृतामात्मदृष्टि प्रगुणीकरोति पकृष्टगुणयुक्तां
यथाभूतात्मदर्शनयोग्यां करोति स तु कमलमियतां प्रयात्ययं त्वलीकभूतविषयादि
मियतां न प्रयाति स उपकाराय जगतो मित्रत्वमव्याहतं भजते तथाऽयमप्युपकाराय
सर्वस्याव्याहृतं मित्रत्वं भजते स सुहृदश्चक्रस्य चक्रवाकस्य घनीभूतां रात्रिप्रयुक्तां
मियाविरह्मजनितां पीडां विलुम्पति नाशयति तथाऽयमपि सुट्टदां समूहस्य घनीभूतां
संसृतिलक्षणामार्ति विलुम्पति स ज्ञातुमिष्टं घटपटादिरूपमर्थं मुहुरभिव्यनक्ति प्रकाश
यति तथा सोऽयमपि महतां विशुद्धचेतसां मुमुक्षुणां जिज्ञास्यं परमार्थभूतं ब्रहौक्यल
क्षणमथै मुहुरभिव्यनक्ति ॥ १७ ॥ [ नालीकेति । नालीकमियतां मिथ्याभूतविषय
पियत्वं प्रयातीत्यर्थः । यद्वा नालीकस्तुच्छो नालीकः सत्यः स चासौ पियः ‘तदेत
त्प्रेयः पुत्रात्प्रेयो वित्तात्प्रेयोऽन्यस्मात्सर्वस्मादन्तरतरं यदयमात्मा' इति श्रुतेर्निरुपचरि
तमीतिविषय आत्मा तत्त्वमित्यर्थः । पक्षे-

'नालीकः शारशल्याज्ञेष्वज्जखण्डे नपुंसकम्


 इति मेदिन्याः पद्मपूगमियवमिति यावत् । श्लेषोऽलंकारः ] ॥ ११७ ॥
 सुवीन्द्रे श्रीशंकरे हंसभावं यतित्वमविगत्य संसृतिमुक्त्यर्थं तं हंसं परमात्मानं सम
चैति सति विषयेषु विद्युद्वचपलतां कथयन्निव मेघः संचचाल । स्वागता वृत्तम् ॥१८॥
[ एवं श्रीशंकराचार्यमुपवण्यै तदा संप्राधं प्रावृट्रालमप्यभिवर्णयति । सुधीन्द्रे सुवियः
शुद्धबुद्धयो बुभुत्सव इन्द्रा:तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते' इत्यैतरेयश्रुतेः परब्रह्म
रूपा यस्मात्सकाशात्स तथा तस्मिन्नद्वैताविद्याप्रतिष्ठापके श्रीमच्छंकरभगवत्पाद
इत्यर्थः । हंसेति][ तं-


१ क, "मपि परोप'।