पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:५]
२०३
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


त्रस्तमत्र्यगणमस्तमिताश
हस्तिहस्तपृथुलोदकधाराः ॥
मुञ्चति स्म समुदश्वितविद्यु
त्पञ्चरात्रमहिशत्रुरजस्रम् ॥ ३५ ॥
नग्रहारनिकरैः सह पूरः ॥
आययावधिकघोषमनल्प
कल्पवार्थिलहरीव तटिन्याः ॥ ३६ ॥
घोषवारिझरभीरुनराणां
घोषमेप कलुषं स निशम्य ॥
दैशिकं धुवसमाधिविधानं
वीक्ष्य च क्षणमभूदविवक्षुः ॥ ३७ ॥




यहय:। महात्मा महानद्वैतब्रह्माकारतयाऽपरिच्छिन्न इवाऽऽत्मान्तःकरणं यस्य स तथा
ब्रह्मवित्तम इति यावत् ] ॥ ३३ ॥ ३४ ॥
 त्रस्तमत्र्यगणमस्तमिताशं च यथा स्यात्तथाऽहिशत्रुवृत्रारिरिन्द्रः समुदविता समु
छसन्ती विद्युद्यस्मिस्तत्पञ्चरात्रमजस्र हस्तिशुण्डावत्पृथुला विशाला जलधारा मुश्चातिस्म
॥ ३५ ॥ [ अहीति । प्राचीनबर्हिरहिा पृतनापाट्पुलोमजित’ इत्यभिधानादिन्द्र
इति थावतू ] |॥ ३५ ॥
 अथानन्तरं तीरभूरुहाणां ततीरग्रहारसमूहैः सह तत्सहितास्तीरस्थवृक्षपङ्गीराकर्ष
स्तटिन्या नद्या अनल्पः पूरो जलप्रवाहः प्रलयसमुद्रप्रवाहवदधिकं नादमाययौ
पाप ॥ ३६ ॥
 स एष श्रीशंकरो घोषसहितजलझरेभ्यो भीरुरूणां नराणां कलुषं घोषं श्रुत्वोपदे
ष्टारं श्रीगोविन्दनाथं ध्रुवं निश्चलं समावेर्विधानं यस्य ध्रुवस्य समाधेरिति वा । तथा
भूतं वीक्ष्य च क्षणमात्रं कथनेच्छारहितस्तूष्णीमभूत् ॥ ३७ ॥ [ घोषेति । ‘घोष
आभीरपली स्यात्' इत्यमराद्धोषास्तीरवत्र्याभीरपलन्यस्तथा वारिझरोऽवाप्तरेवापुरस्तथा
भीरवो ‘विशेषास्त्वङ्गना भीरुः' इत्यमरात्कामिन्यस्तथा नराश्च तेषाम् । घोषं शब्दम् ।
कलुषं करुणाव्याकुलहृदयं यथा स्यात्तथा निशम्य श्रुत्वा ] ॥ ३७ ॥