पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:५]
२०७
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


शारदाम्बुधरजालपरितं
श्राजते गगनमुज्ज्वलभानु ॥
लिप्रचन्दनरजः समुदज्च-
त्कौस्तुभं मुररिपोरिव वक्षः ॥ ४८ ॥
पङ्कजानि समुदृढहरीणि
प्रोद्रतानि विकचानि कनन्ति ।
न्युन्मुखानि हृदयानि मुनीनाम् ॥ ४९ ॥
रेणुभस्मकलितैर्दलशाटी
संवृतैः कुसुमलिङ्जपमालैः ॥
धर्पते क्षितिरुहैयतितौल्यम् ॥ १५० ।।




निरस्तकर्दमं पक्षे निरस्तपापमलं शुद्धमिति यावत् । अन्यत्समानम् ॥४७॥ [ सारमं
सरःसंबन्धि वारि जलम् । यतः । इंसानां राजहंसानां सङ्गेन विलसति । शोभत
इति तथा । पक्षे हंसस्य परमहंसस्य मम सङ्गेनेत्यादिपाग्वत् । उपमादिरलंकारः ]
॥ १४७ ।।
 शरत्कालीनानां जलवराणां जालैव्याप्त मेघावरणविनिर्मुक्तत्वादुज्ज्वलो भानुर्यि
स्तथाभूतं व्योम शोभते । तत्र दृष्टान्तः । लिप्तानि चन्दनरजांसि यस्मिन्समुदञ्चन्
स्फुरन्कौस्तुभारूयो मणिर्यस्मिस्तथाविधं मुररिपोः श्रीविष्णोर्वक्ष इवेत्यर्थः ॥ ४८ ॥
[ उक्ताम्बुधरजालस्य चन्दनरजःसाम्यं शैौकृन्यादेव । एवमुज्ज्वलभानोः कौस्तुभेन च
साम्यं तु भास्वरत्वादेव । स्फुटमेवान्यत् । उपमादिरेवालंकारः ] || ४८ ॥
 हे सौम्य योगकलयोध्र्वमुखानि मफुलानि सम्यगृढ भारूढो हरिर्विष्णुर्येषु तानि
प्रकर्षेणोद्रतान्यूध्र्वतां प्राप्तानि मुनीनां हृदयानि यथा कनन्ति प्रकाशन्ते तथा मोद्र
वानि प्रकचानि विकासं प्राप्तानि सम्यगृढा हरयः सूर्याशवो येषु तानि पङ्कजानि
कनन्तीत्यर्थः ॥ ४९ ॥ [ उपमादिरलंकारः ] ॥ १४९ ॥
 रेणुलक्षणेन भस्मना शोभितैः पत्रलक्षणया शाट्या संवृतैः कुसुमलिहो भ्रमरास्तल
क्षणा जपमाला येषां वृन्ते प्रसवबन्धे कुड्मलानि कलिकास्तलक्षणकमण्डलुयुतैः क्षिति
रुवृक्षयैतिसाम्यं धार्यते ॥ १५० ॥ [ रेण्विति । रेणुर्धलिरेव भस्म तेन कलिता
व्याप्तास्तैरित्यर्थः । पक्षे रेणुरिव भस्मेत्यादि सर्वत्र । रूपकादिरलंकारः ] ॥ ५० ॥


१ ग. घ. सोम्य । २ क. ७. घ. 'थे: ॥ ४८ ॥ यो'।