पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:६]
२१९
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


द्यावाभूमिशिवंकरैर्नवयशःप्रस्तावसौवस्तिकै
पूर्वास्वर्वतपःपचेलिमफलैः सर्वाधिमुष्टिधयैः ॥
दीनाढ्यंकरणैर्भवाय नितरां वैरायमाणैरलं
कमणं प्रसितं त्वदीयभजनैः स्यान्मामकीनं मनः ॥ १२ ॥
ससारबन्धामयदुःस्वशान्त्य
स एव नस्त्वे भगवानुपास्यः ।
भिषक्तमं त्वा भिषजां शृणोमी
त्युक्तस्य योऽभूदुदितावतार: ॥ १३ ॥




धाराया भाकार इवाऽऽकारो यस्य तत्पुनः पुनर्वयमोहेमहीच्छामः ॥ ११ ॥
[वैरिश्वं विरिञ्चस्य ब्रह्मण इदम् । वचोऽद्वैतात्मबोधकं वाक्यम्] [चकोरालीति ।
चकोराल्याञ्चकोरपङ्गेर्यानि चश्रूपुटानि तैर्दलितः कलङ्कच्छलेन मध्य छिद्रदर्शनात्ख
ण्डित एतादृशो यः पृणेन्दुः पृर्णचन्द्रस्नस्माद्विगलन्ती विशेषेण स्रवन्ती या सुवाधा
राऽमृतधारा तद्वदाकारो यस्य तत्तथेत्यर्थः । इहास्मिन्नेव देहे । यद्वा चकोरेत्याद्या
कारान्तं क्रियाविशेषणमेव । तेन तद्वचसि निरुपमत्वं तदास्वादने स्परसत्वं स्वामिश्र
कोरवत्तदेकनिष्ठत्वं च सूच्यते । उपमादयोऽलकाराः ] ॥ ११ ॥
 द्यावाभूम्योः शिवं मुखं कुर्वन्तीति तथा तैर्नवीनस्यासावारणस्य यशसः प्रस्तावस्य
पसङ्गस्य सौवस्तिकैः स्वस्तिवाचकैः । स्वस्तीत्याहेत्यर्थे ‘तदाहेति माशब्दादिभ्यष्ठ
ग्वाच्यः' इत्यनेन ठक्प्रत्ययः। पूर्वस्य पूर्वार्जितस्यानल्पतपसः पकफलैः सर्वेषामावानां
मुष्टिधयैः साराकर्षकैः सर्वे च त आधयश्चेति वा दीनानामाढ्यंकरणैर्भवाय संपाराय
नित्यं वैरायमाणैवैरं कुर्वद्भिः । शब्दवैरेत्यादिना करोत्यर्थे क्यङ्गः । त्वदीयभजनैरलं
कमणं कर्मक्षमम् । ‘कर्मक्षमोऽलंकमणः' इत्यमरः । मदीयं मनः प्रमितं स्यात्तथाभूतेषु
त्वदै!"भजनेषु तत्परं स्यादिति प्रार्थन। । 'पांपतोत्सुकाभ्यां तृतीयाच' इति तृतीया ।
तत्परे पतितापक्तौ' इत्यमरः । कः प्रभितो नाम यस्तव नित्यं प्रतिबद्धः कुत एतत् ।
सुनोतिरयं बभ्रात्यर्थे वर्तत इति महाभाष्यम् । अनेन गुरुशुश्रूषाकरणौत्सुक्यं स्वस्य
दर्शितम् । शार्दूलविक्रीडितं वृत्तम् ॥ १२ ॥ [ दीनेति । दीनानामनन्यगतिकाना
मस्मदादीनामाढ्यंकरणानि संपत्साधनानि तैरित्यर्थः ] ॥ १२ ॥
 ननु तर्हि यः कश्चिदेव गुरुस्त्वयाँ स्वाभीष्टसिद्धये संसेव्य इति चेत्तत्राऽऽह ।
भिषक्तमं त्वा भिषजां शृणोमि’ इतिश्रुत्युक्तस्य सदाशिवस्य य उदित उक्तोऽवतारोऽभूदु
दयं प्राप्तोऽवतार उदितावतार इति वा स एवत्वं वैद्यानां मध्ये सद्वैद्यस्यावतारभूते । भग
वान्नोऽस्माकं संसारबन्वलक्षणरोगदुःखशान्त्यर्थमुपास्य इत्यर्थः । उपजातिवृत्तम् ॥१३॥


१ ग. या ऽभी'।