पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:६]
२२७
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


विद्यामवाप्यापि विमुक्तिपद्यां
जागर्ति तुच्छा जनसंग्रहेच्छा ॥
अहो महान्तोऽपि महेन्द्रजाले
मज्जन्ति मायाविवरस्य तस्य ॥ ३२ ॥
इत्युदीर्य वचनं विरतेऽस्मि
सत्यवाक्तदनु विप्रतिपन्नः ।
अत्युदारचरितोऽन्त्यजमेनं
प्रत्युवाच स च विस्मितचेताः ॥ ३३ ॥
सत्यमेव भवता यदिदानीं
प्रन्यवादि तनुभृत्प्रवरैतत् ॥
अन्त्यजोऽयमिति संप्रति बुद्धिं
संत्यजामि वचसाऽऽत्मविदस्ते ॥ ३४ ॥




भलशून्यं स्वस्वरूपं मोहादविवकाद्विस्मृत्य गजकर्णवचश्चलाकारेऽस्मिन्ननुभूयमाने कले
वरऽहंभाव: कथमविराम्ते प्रकटी भनि विवेकिनां केनापि प्रकारणौम्याविऽऽर्भावो
न युक्त इत्यर्थः ।। ३१ ॥ [अचिन्त्यमिति । चिन्तनानर्हम् । तत्र हेतुः । अव्यक्त
केनापि करणेन व्यञ्जनानर्हम् । तत्र हेतुः । अनन्तम् । तत्र हेतुः । आद्यम् ।
सर्वाधिष्ठानत्वादित्यर्थः । एतादृशाम् । अत एव । विमलं दृश्यमलशून्यमिति यावत् ।
एतादृशां रूपं यस्वरूपं विमोहं द्वि'य शुकनलिकान्यायेनाननुसंवाय ] ३१ ॥
 ननु यद्यप्येवं तथाऽपि लोकम्पंग्रहेच्छयेदं मयोक्तमिति चेत्तत्राऽऽह । विमुक्ति
पद्यां विमुक्तिमार्गभूतां विद्यां प्राप्यापि तुच्छा जनसंग्रहेच्छा किं जागर्ति । अहो
अत्याश्चर्यम् । मायाविनां वरम्य श्रेष्ठस्य तस्य परमात्मनो महतन्द्रजाले भवदादयो
महान्तोऽपि मज्जन्तीत्यर्थः ।। ३२ ।।
 एवमन्त्यजवचनमुदाहृत्य शंकरवाक्यमुदाहर्तुमाह । इति वचनमुक्त्वाऽस्मिन्न
न्त्यजे विररामं गते सति ततः पश्चाद्विप्रतिपन्नोऽयमन्त्यजो भवति न भवतीति विप
तिपन्नः सत्यवचनोऽत्युदारचरितो विस्मितचित्तः स च श्रीशंकर एनमन्त्यजं प्रत्यु
वाच । स्वागता वृत्तम् ।। ३३ । [ सत्येति । तत्रापि । अतीति । तथाऽपि ।
विस्मितेति । एतादृशः । स च श्रीमदाचायोऽपि ] [ सन्यवाक्पदेनोक्तसंदेहवशा
द्वक्ष्यमाणपत्युत्तरे संभ्रमान्मिथ्यावादो व्युदस्यते । अतीति । धीरत्वं ध्वन्यते ] ॥ ३३ ॥
 यदुवाच तदाह । सत्यमिति । न त्वमन्त्यजः किंतु देहभृत्प्रवर इति सूचनाय
सबावनम् ।। ३४ । [ एवं-


१ ख. ग. “पणास्या भाव '।