पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:६]
२२९
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


भाति यस्य तु जगदृढबुद्धे
सर्वमप्यनिशमात्मतयैव ॥
स द्विजोऽस्तु भवतु श्वपचो वा
वन्दनीय इति मे दृढनिष्ठा ॥ ३६ ॥
या चितिः स्फुरति विष्णुमुग्वे सा
पुत्तिकावधिषु सैव सदाऽहम् ।।
नैव दृश्यमिति यस्य मनीषा
पुल्कसी भवतु वा स गुरुर्मे ॥ ३७ ॥
यत्र यत्र च भवादह बाध
बोधमात्रमवशिष्टमहं त
द्यस्य धीरिति गुरुः स नरो मे ॥ ३८ ॥




 ननु तिष्ठत्वन्येषां वार्ता तव बुद्धिरपभेदाऽस्ति न वेत्याशङ्कयाहमपभेदबुद्धिरित्यु
तरमनुवितं मन्यमानः 'नमो वयं ब्रह्मिष्ठाय कुर्मः' इति याज्ञवल्क्योक्तिमनुसृत्य व्याजेन
समाधत्त । यस्य तु दृढबुद्धेः सर्वमपि जगत्सदैवाऽऽत्माव्यतिरिक्तं भाति स ब्राह्म
गोऽस्तु श्वपचेो वा भवतु वन्दनीय इति मम दृढा निष्ठा ॥ ३६ ॥ [ दामत्रासं
भावनादिसंस्काराभावः ] ॥ ३६ ॥
 न केवलं वन्दनीय एवाकंत्वेवंविधः सम्यग्ज्ञानवान्साक्षान्मम गुरुरेवेत्याह ।
विष्णुशिवादी या चितिश्चेतनं स्फुरति सैव पुत्तिका पतङ्गिका तदवधिषु जन्तुषु
स्फुरति सैव कालत्रयेऽप्यहं दृश्यं तु नैवास्तीति यस्य मनीषा स चाण्डालो वा
भवतु तथाऽपि मम गुरुः ॥ ३७ ॥ [ विष्णुमुखे विष्णुशिवादीश्धरलिलाविग्रहे या
चितिज्ञप्तिः स्फुरति भासते सैव पुत्तिकावधिषु ‘पताङ्गका पुतिका स्यात्'इत्यमरात्पत
ङ्गिकाख्यातिसूक्ष्मजन्त्वन्तेषु सर्वेष्वपि जीवेष्वधिष्ठानत्वेनास्तीत्यर्थः । तथाऽहमपि
सदा सैवास्मि । प्रतीयमाननामरूपाद्यात्मकं दृठ्यं तु 'नेह नानाऽस्ति किंचन'इत्यादि
श्रुत्यादिबाधितत्वात्कालत्रयेऽपि नैवास्तीति यस्य मनीषा बुद्धिरस्ति स तु पुल्कस
श्चाण्डालोऽपि वा भवतु तथाऽपि मे मम तु गुरुरेव ग्राह्यगुण एव कुररादिवदित्य
न्वयः ] || ३७ ॥
 किं बहुना तत्त्ववित्सर्वोऽपि मम गुरुरित्याह । अस्मिॐोके तत्तद्विषयानुभवकाले
यत्र यत्र विषये ज्ञानं भवेत्तत्सर्वं मिथ्याभूतं सर्वोपाधिबाधेनावशिष्टं ज्ञानमात्रमहभेव
न मत्तः किमपि व्यतिरिक्तमस्तीति यस्य बुद्धिः स यः कश्चिदपि नरो मम गुरुः ।
एतन गच्छ दूरमिति मया देहजिहीर्षया नोतं नाप्यात्मजिहीर्षयाऽपि तूभयतादा