पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ६] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । २४९ चार्वाकैर्निह्नतः प्राग्बलिभिरथ मृषा रुपमापाद्य गुप्त काणादैहाँ नियोज्यो व्यरचि बलवताऽऽकृष्य कौमारिलेन ॥ सांख्यैराकृष्य हृत्वा मलमपि रचितो यः प्रधानैकतंत्र कृष्टा सर्वेश्वरं तं व्यतनुत पुरुषं शंकरः शंकरांशः ॥ ८९ ॥ भाष्ये भूष्यतमे समीक्षितवतां श्रेयस्करे शांकरे ।। भाष्याभासगिरो दुरन्वयगिराऽऽश्लिष्टौ विसृष्टा गुणै रिष्टाः स्युः कथमम्बुजासनवधूदौभाग्यगभकृताः ॥ ९० ॥ कृतिनः कुशलाः सांख्याः सर्वभूतैस्तद्धमैश्च विमुक्तम् । व्यधुरित्यनुषङ्गः । किं त्वेतेषां भूतादीनां पृथ्व्यादीनाम् । पक्षे पिशाचादीनाम् ] [ लेषादयोऽलंकाराः ] ॥८८॥ प्राक्पुरा चार्वाकैर्निहतोऽपलपितोऽथानन्तरं बलिभिः काणादैमृषा मिथ्याभूतं कर्तृत्वादिविशिष्टं ज्ञानादिगुणकं रूपमापाद्य गुप्तो राक्षतः । हेति खेदे । कौमारिलेन बलवता तेभ्यो भूतेभ्य आकृष्य पृथकृत्य ‘स्वर्गकामो यजेत' इत्यादिविधौ दास इव नियोज्यो व्यरचि विरवितस्ततोऽप्याकृष्य सांख्यैर्मलं हृत्वाऽपि यः पवानैकतत्रो रवि तस्तं पुरुषं शंकरः परेशं व्यतनुताकृत ॥ ८९ ॥ [ चार्वाकैर्देहात्मवादिभिर्निह्नतोऽ पलपितः ] [ तं कृष्टा ततः समाकृष्य शंकरांशः शिवज्ञानकलावतारः । शंकरः श्रीशंकराचार्यः । सर्वात । सर्वेनियन्तृत्वोपलाक्षतम् । पुरुषं द्वैताविष्ठानीभूतं ब्रहौव व्यतनुत विशेषेण दृश्योच्छेदलक्षणेन त्रिविधपरिच्छेदशून्यमेव विस्तारयामासेति संबन्धः । पक्ष पुरुषः कश्चिदनन्यः सुन्दरतरो नरः । प्रधानेति । 'प्रधानं स्यान्महा मात्रे प्रकृतौ च' इति मेदिन्युक्तर्महामात्रशाब्दितहस्तिपकैकावीन इत्यर्थः ।

  • मश्री धीसचिवोऽमात्योऽन्ये कर्मसचिवास्ततः ।

महामात्राः प्रधानानि इत्यमरादमात्यैकपराधीन इति वाऽर्थः । रसादिकं तु प्राग्वदेव । लेषादिरलंकार:] ॥ ८९ ।। भूष्यतमे श्रेयस्करे शांकरे भाष्ये या वाचस्ताः प्रसूनसुमनसां फलपुष्पाणां संदो हस्य समुदायस्य संदोहनं याभ्यस्तथाभूताः कल्पलतास्ततुल्यास्ता गिरः समीक्षित वतां पुरुषाणामन्यदीयभाष्याभासवाचो दुरन्वयगिरराऽऽलिङ्गन्ता गुणैस्त्यक्ता अम्बु जासनस्य चतुर्मुखस्य वध्वाः सरस्वत्या दौर्भाग्येन गभकृताः कथमिष्टाः स्युरित्यर्थः । शार्दूलविक्रीडितं वृत्तम् ॥ ९० ॥ [ वाच इति । यतः शांकरेऽतः श्रेयस्करे यतः 1 क. "तत्रो दृष्टा । २ ख. 'ष्टा गुणैरुज्झिता इष्टाः । ३ क. 'नुत । ८९ । भू'।