पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १० ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । तत्र महाराष्ट्रमुखे देशे ग्रन्थान्प्रचारयन्प्राज्ञतमः ॥ शमितमतान्तरमानः शनकैः सनकोपमोऽगमच्द्रीशैलम् ॥ ८ ॥ प्रफुलमलुिकाचनप्रसङ्गसङ्गतामित सदामदद्विपाधिपप्रहारशूरकेसरि व्रजं भुजंगभूपणप्रियं स्वयंभुकौशलम् ॥ ९ ॥ कलिकल्मपभङ्गायां सोऽद्रेराराचलत्तरङ्गायाम् । अधरीकृततुङ्गायां सस्रो पातालगामिगङ्गायाम् ॥ १० ॥ ४११ कुलैर्गीतो मधुरशब्दो यत्र तथाभूतं वनं पञ्यन्यमपालितां दक्षिणां दिशमष श्रीशक रोऽयासीन् । 'आर्याशाकलद्विनयं व्यत्ययगवितं भवद्यस्याः । सोद्रीतिः किल कथिता तद्वद्यत्यंशभेदसंयुक्ता' ।। ७ ।। तस्यां यमाशायां महाराष्ट्रप्रमुख देशे ग्रन्थान्प्रचारयन्प्राज्ञतमः शमितो मतान्त राभिमानो येन स सनकोपमः श्रीशैलं पर्वतमगमत् । 'आर्यापूर्वार्ध यदि गुरुणैकेनाधिकेन निधने युक्तम् । इतरत्तद्वन्निखिलं भवति यदीयमुदितेयमार्यार्गतिः ॥ ८ ॥ [शमितेति । शमितानि मतान्तरविषयाण मानानि भेदसाधकप्रत्यक्षादिमाणानि यन स तथा । यद्वा शमिता मतान्तरमाना अंतभिन्नमताभिनिविष्टा येन स तथेत्यर्थः ] ॥ ८ ॥ तं विशिनष्टि । प्रफुलमलिकानां वैनानां प्रसङ्गो यस्य स चासँी सङ्गतानामसं ख्यातानां मकाण्डानां शाखानां गन्धन बन्धुरः सुन्दरः प्रवातस्तेन कम्पिता वृक्षा यत्र तम् । 'मकाण्डो विटपे शास्ते' इति विश्वप्रकाशाः । सदामदानां गजाधिपानां पहारे शूराणां केपरिणां सिंहानां समृहो यत्र तं भुजंगभूषणस्य शिवम्य प्रियं हिरण्यगर्भस्य कौशलमित्यर्थः । पुरा लघुर्गरुस्ततो भवेच पश्चामरम्' ।। ९ ।। अद्रेः समीपं चलन्तस्तरङ्गा यम्याः पुनश्चाधरीकृनस्तुङ्गः पर्वतो यया। 'तुङ्गः पुंनागनगयम्तुङ्गः स्यादुन्नतेऽन्यवत् १ ख. , ' क्षिणदि' । २ ग. वन, य । ३ ग. नां गन्धस्न ' ।