पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२४ श्रीमच्छंकरदिग्विजयः । त्रिशूलमुद्यम्य निहन्तुकामं गुरु यतात्मा समुदक्षतान्तः । स्थितश्रुकोप ज्वलितामिकल्पः स पद्मपादः स्वगुरोर्हितैषी ॥ ३७ ॥ प्रह्वादवश्यं परमं महस्तत् ॥ भृत्वा ददशग्रदुरीहचेष्टाम् ॥ ३८ ॥ स तत्क्षणक्षुब्धनिजस्वभाव प्रवृद्धरुङ्किस्मृतमत्र्यभावः ।। आविष्कृतात्युग्रवृसिंहभाव समुत्पपातातुलितपभावः ।। ३९ ।। सटाछटास्फोटितमेघसंघ स्तीव्रारवत्रासितभृतसंघः ।। संवेगसंमार्छितलोकसंघ: किमेतदित्याकुलदेवसंघ ॥ ४० ॥ तखड़: स कापालिको हन्तुं यावत्पविवमाचार्यसमीपं प्राप पद्मपदोऽपि तावद्विज्ञा [ सर्गः ११ ] त्रिशूलमुद्यम्य गुरुं निहन्तुकामं कपालिनं यतात्मा मनपि समुदैक्षत । दृष्टा तत्र स्थित एव स पद्मपादो ज्वलदमिकल्पश्धुकोप यत स्वगुरोर्हितैषी । उपेन्द्रवः वृत्तम् ॥ ३७ ॥ [ पूर्वपद्य उद्यतासिपदेन तच्छिरश्छेदार्थ खङ्कस्यैवाध्वीकृतत्वेऽ कश्चिन्मां मत्येव तच्छिष्योऽकस्माद्धन्तुमायास्यति चेत्तद्धननाय वामकरण त्रिशू मित्यादि ] ३७ ।। अथानन्तरं स्मरतामतिहरणे हादवश्यं प्रह्वादाधनं नृहरेस्तत्परमं स्वरूपभूतं म् स्तेजः स्मरन्स एष पद्मपादो नृसिंहो भूत्वा तम्योग्रां दुरीहचेष्टां ददर्श यतो मश्रमिद्भ उपजातिवृत्तम् ।। ३८ || [ उग्रेति । उग्राख्यस्य दुरीहस्य दुवेष्टस्य दुरभिलाषस्य कापालिकस्य चेष्टां ददर्शत्यन्वयः ] ॥ ३८ ॥ स पद्मपादः प्रवृद्वरुट्टप्रवृद्धरोषः । उपजातिवृत्तम् ॥ ३९ ॥ सटानां स्कन्धरोम्णां छटया समृहेन स्फोटितो मेघसंघो येन । तत्रशब्देन वा।

  • ख. ग. घ. प्रङ्लाद'।

२ ख. ग. ध. प्रट्ठाद'।