पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दृष्टवन्त श्रीमच्छंकरांदिग्विजयः । हादवश्यो भगवान्कथं वा प्रसादितोऽयं नृहरिस्त्वयेति । सविस्मयैः स्निग्धजनैः स पृष्टः सनन्दनः सस्मितमित्यवादीत् ॥ ४५ ॥ पुरा किलाहो बलभूधराग्रे पुण्यं समाश्रित्य किमप्यरण्यम् । ध्यायन्ननेकान्दिवसाननैषम् ॥ ४६ ॥ किमर्थमेको गिरिगह्वरेऽस्मि न्वाचंयम त्वं वससीति शाश्वत् । केनापि पृष्ठोऽत्र किरातयूना प्रत्युत्तरं मागहमित्यवोचम् ॥ ४७ ।। आकण्ठमत्यदुतमत्र्यमूर्तिः कण्ठीरवात्मा परतश्च कश्चित् ।। मृगो वनेऽस्मिन्मृगयो वसन्मे भवत्यही नाक्षिपथे कदाऽपि ।। ४८ ।। ४४ अभागत्य चाग्रतो मृतं भैरवसंज्ञ कापालिकं ततो भैरवाद्विमुक्तं च सुखेन स्थितं गुरुं [ सर्गः ११ ] सनन्दनः पचपादः सस्मितं यथा स्यात्तथेति वक्ष्यमाणमुक्तवान् । ४५ ।। तद्वचनमुदाहरति । पृवै खल्वहो बलसंज्ञस्य पर्वतस्याये पुण्यं किमपि वनं समा श्रित्य भकवश्यमेनं हरिं भगवन्तं ध्यायन्ननेकान्दिवसानहं नीतवान् ।। ४६ ।। हे वाचंयमास्मिन्गिरिगह्वरे किमर्थमेकस्त्वं वसपीति केनापि किरातयूना पुरा शाश्व तत्पृष्टोऽहमिति वक्ष्यमाणं प्रत्युत्तरमुक्तवान् ।। ४७ ।। तदाह । कण्ठपर्यन्तमत्यदुता नरमूर्तिर्यस्य परतश्च सिंहात्मा काश्चन्मृगोऽस्मिन्वने वसन्झे मृगयो व्याव ममाक्षिमार्गे कदापि न भवति । अहो अतिकष्टम् ॥ ४८ ॥ १ ख. ग. घ. प्रह्लाद'। २ ख. नृसिहं ।