पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १२] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । अन्तश्चतुःषष्टयुपचारभद रन्तेवसत्काण्डपटप्रदानैः । आवाहनाचैस्तव देवि नित्य माराधनामादधते महान्तः ॥ २८ ॥ अम्बोपचारेष्वधिसिन्धुषष्टि शुद्धाज्ञयोः शुद्धिदमेकमेकम् ॥ सहस्रपत्रे द्वितये च साधु तन्वन्ति धन्यास्तव तोषहेतोः ॥ २९ ॥ आराधनं ते बहिरेव केचि दन्तर्बहिश्चैकतमेऽन्तरेव । अन्ये परे त्वम्ब कदापि कुर्यु नैव त्वदैक्यानुभवैकनिष्ठाः ॥ ३० ॥ वन्त्यादधते कुर्वन्ति । भासस्त्वणिमादिभिरावृतां मयूखैरित्यादि वदता श्रीनाथेनोक्ता वेदितव्याः ॥ २७ ॥ ४४५ हे देवि महान्तोऽन्तर्मनस्यावाहनासनारोपणसुगन्धितैलाभ्यङ्गम जनशालापवेशना चैश्चतुःषष्टयुपचारभेदैस्तथाऽन्तेवसत्काण्डपटपदानैरन्ते वमतां काण्डपटानां दृष्यावो लम्बिवायुसंचारार्थानां पटानां मदानैह देवि महान्तो नित्यमारावनामादपते कुर्वन्ति । “अपटी काण्डपटः स्यातू’ इति वैजयन्ती ॥ २८ ॥ किंच हेऽम्ब चतुःषष्टयुपचारेषु मध्य एकमेकमुपचारं शुद्वाज्ञयाद्वैिताये सहस्र दले धुवमण्डलसंज्ञे पदे च धन्याः पुरुपास्तव तपाथै साधु ,म्यक्तन्वन्ति विस्तार यन्ति । उपजातिवृत्तम् ॥ २९ ॥ हेऽम्ब केचित्प्राकृतास्तवाऽऽराधनं बहिरेव कुर्युरेकतमे मध्यमास्त्वन्तर्बहिश्चैवान्य उत्तमास्त्वन्तरेवापरेऽत्युत्तमास्तत्त्वविदस्तु हेऽम्ब कदाऽपि न कुर्युः । कुत इति चेत्त त्राऽऽह । यतस्त्वदैक्यानुभवैकनिष्ठास्त्वया सह स्वस्य पदक्यं तस्यानुभवं विज्ञाने मुख्या निष्ठा येषां ते इन्द्रवज्रा वृत्तम् ॥ ३० ॥ १ ख. ग. ध. 'घाथै सा "।