पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १४] धनपतिमूरिकृतडिण्डिमाख्यटीकासंवलित । कुटुम्बरक्षागतमानसाना मायाति निद्राऽपि सुखं न जातु ॥ क वा निषेवा महतां भवेन्नः ॥ ८० ॥ विपात्कुतश्चिद्रहमागतान्नः ॥ कालोऽत्यगात्ते बहुरद्य दैवा तीर्थस्य हेतोर्तृहमागतस्त्वम् ॥ ८१ ॥ यथा शकुन्ताः परवर्धितान्दुमा न्समाश्रयन्ते सुखदांस्त्यजन्त्यपि ।। परमकृप्तान्मठदवतायहा न्यति: समाश्रित्य तथोज्झति धुवम् ॥ ८२ ॥ यथा हि पुष्पाण्यभिगम्य षट्पदाः संगृह्य सारं रसमेव भुञ्जते ॥ तथा यतिः सारमवापुवन्सुखं गृहाद्रहादोदनमेव भिक्षते ॥ ८२ ॥ किंच कुटुम्बरक्षागतमानसानामस्माकं सुखं यथा भवति तथा कदाचिन्निद्राऽपि नाऽऽयाति । तथाचैवंविधानां नः क देवताचदि ॥ ८० ॥ [ कुटुम्बेति । भवाङ् शामिति महतामित्यत्र विशेष्यमार्थिकम् ।। ८० ।। १५००५ कस्माचिद्देशान्नो गृहमागतात्कस्माचिद्विमादिति वा । इन्द्रवत्रा वृत्तम् ॥ ८१ ॥ तीर्थस्य हेतोस्त्वं गृहमागतोऽसि न तु ममतावशाद्यतेः स्वीयत्वेन गृहपरिग्रहाभा वादित्याशयेन सदृष्टान्तमाह । यथा शकुन्ताः पक्षिणः परवार्धतान्वृक्षान्सुखदान्समा श्रयन्ते त्यजन्त्यपि । असुखदांस्तांस्त्यजन्यपीति वा । तथा यतिः परमकृप्तान्मठान्दे वतागृहांश्च सुखदान्समाश्रित्य ध्रुवमुज्झत्यपि । वंशस्थं वृत्तम् ॥ ८२ ॥ तत्रापि तत्तद्रहे यतेर्गमनं भ्रमरवृत्पीडाकरं न भवतीत्याह । यथेति । सुखं यथा स्यात्तथा । उपजातिवृत्तम् ॥ ८३ ॥ १ क. 'सानां नाऽऽया' ॥ २ क. 'खं न भ'। ३ क. ख. 'पि । त'।