पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३४ १ ग. श्रीमच्छंकरदिग्विजयः । रकारणम् ॥२०॥ अहंकारं समुत्पाद्य त्रैगुण्यं पूर्वतत्त्वतः । गुणत्रयात्मिकान्कृत्वा रुद्राने कादशाव्ययान् ।॥२१॥ राजसान्सृष्टिकर्मार्थं कारयामास सादरम् ॥ सात्त्विकान्पालनपरां स्तामसान्पलयेश्वरान् ॥२२॥ क्रमादवर्णात्संजाता उवणच मवर्णत: । तेषु मुख्यतया ब्रह्मविष्णुरुद्रा इति त्रिधा ॥ २३ ॥ अन्ये तदनुवृत्तिस्था एवमेकादशेश्वराः ॥ तेषां विभूतयः सर्वे देवा लोकाश्चराचराः ॥ २४ ॥ पृथक्पृथङ्नामगतास्तत्तत्कर्मानुसारतः ॥ ते सर्वे प्रलये ब्रह्मतेजस्येव लयं गता ॥ २५ । राजसे रक्तवर्णे च स तु ब्रह्मा सम स्तभृत् ॥ कृष्णे नारायणस्यैव तेजस्यस्तोऽभवत्पुरा ॥ २६ ॥ रुद्रस्य शुकवणें तु ह्यस्तो नारायणः स्वयम् ।। स तु रुद्रः पकृत्यन्तर्गतः शुकेन तेजसा ॥ २७ ॥ मदि अतोऽस्म्यनन्त: सर्वार्थवेदैरपि न गोचरः ॥ ॥ २८ ॥ वेत्ति कश्चिन्न मन्मायां जन्मस्थितिलयावहाम् । अतो रुद्रार्चनपरा रुद्रसू क्तजपाश्रिताः ।। २९ । पञ्चाक्षरीजपपरा रुद्राक्षाभरणैर्युताः । भूतिभूषितसर्वाङ्गा सदा ध्यानपरायणाः ।। ३० । ईश्वरं रुद्रमव्यक्त व्यक्तरूपं जगत्रये । येऽर्चयन्ति नरश्रेष्ठास्तेषां मुक्तिः करे स्थिता ।। ३१ । अतस्त्वं भूतिरुद्राक्षधारणं कुरु सर्वदा ॥ कुरु नित्यं महादेवपूजनं भक्तिसंयुतः ।। दुर्वाससे मुनीन्द्राय ह्येवमुक्त्वा सदाशिवः ॥ ॥ ३२ । अन्तर्दधे तदाचारपक्तोऽभून्मुनिसत्तमः । इत्यतः परमात्माऽसौ सेवनीयो मुमुक्षुभिः ॥ ३३ ॥ नारायणोऽकामयताद्वितीयः प्रजाः सृजामीति ततो महान्ति ॥ भूतान्यजायन्त तथा विधाता प्रजापतिश्चापि जनिं प्रैया ॥ ३४ । अत्राप नारा यणशब्दवाच्यो मद्देश एवास्त यतस्तु नारम् । ब्रहेन्द्रविष्ण्वादिऋणां समूहः स्थानं तदस्याखिलबुद्धिगस्य ।। ३५ । अस्यवांशा विश्वदेवाः प्रमाणं त्वस्मिन्नर्थे वेद एवा स्ति योऽसौ । ये भूम्यादा सन्ति रुद्रा नतिस्तेभ्यः सर्वेभ्योऽस्त्वेवमाहातियत्नात् ।। ॥ ३६ । कारणत्वेन ज्येष्ठत्वं तथा पाह कनिष्ठताम् । कार्यात्मना यतो जातात्रिदेवा इति च श्रुतिः ।।३७l। सत्यं ज्ञानमनन्तं यो गुहायां निहितं प्रभुम् । वेदेत्यादिश्रुति पोक्तस्ततो देवो महेश्वरः ।। ३८ ॥ निर्गुणोऽप्येष एवेशाश्चिन्तयित्वाऽचिरं पुरा। सृजामी त्यात्मनस्तेजः सूर्याकारेण सृष्टवान् ।। ३९ । मनश्चन्द्रं तथा सत्त्वं भौमं सौम्यं तु वाङ्म यम् । सुखज्ञानमयं देवगुरुं शुक्कमयं सितम् ॥ ४० ॥ झेशात्मकं शनिं चैवं चकार परमे श्वरः ।। सूर्यादिमण्डलानीशातेजसा भान्ति न स्वतः ॥ ४१ ॥ न तत्र सूर्यो । भाति न चन्द्र तारकं नेमा विद्युतो भान्ति कुतोऽयमन्निः ॥ तमेव भान्तमनुभान्ति सर्वे तस्य भासा सर्व मिदं विभाति ॥ ४२॥ इति श्रुतेस्ततो देवान्नारायणपदास्पदात् । ब्रह्मा प्रजायते विष्णु प्रजापालनकृत्तथा ।। ४३ || आसीन्नारायणः पृर्वे नेशानो न विवस्तथा ।। इति श्रुतौ । विष्णुरुक्त ईशानो न महेश्वरः ॥ ४४ ॥ सवभावेऽ िनाभावः परेशस्य कदाचन । रूपज । २ ग. गालयम् । यऽ । ३ घ. प्रयातः । ४ [ सर्गः १५] शुक्रम