पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १५ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । जगत्कारणभूतस्य वेदवाक्यप्रमाणतः ॥ ४५ ॥ कर्मणा जायते लोकः कर्मणैव हि। लीयते ।। इति वाक्याज्जगद्वीजं कमवास्त्विति नोधितम् ॥ ४६ ॥ ईशं विना जडं कर्म फलदाने क्षमं न हि ॥ ब्रह्माभावविदो निन्दा वेद् उक्ता ततो न सः ॥ ४७ ॥ असन्नेव स भवति सद्रत्यति वेद चेत् ॥ अस्ति ब्रहोति चेद्वेद सन्तमेनं ततो विदुः ॥ ४८ ॥ इति तस्माज्जगत्कर्तुर्महेशस्य पररात्मन । उपासनं तथा तस्य चिह्नानां धारणं सुसत् ।। ४९ । इत्युक्त आचार्यवरो बभाषे सृष्टि स्थितिं नाशमथैक एव । ब्रह्मादिरुपेण करोति देवो वेदार्थ एषोऽभिमतो ममापि ।। १ । मृलहीनं तु लिङ्गादे धर्वारणं त्याज्यमेव हि । सर्वेवालयस्यास्य तापः श्रेयस्करं न हि ।। २ । नाभ रूध्वं सोमपास्तु नाभ्यधस्तादसोमपाः ।। देवस्तिष्ठन्ति विप्रेन्द्रे वेदवेदाङ्गपारगे ।। ३ ।। शिखां शिरो ललाटं च कणों घाणं कपोलकम् । जिह्वाग्रंच तथा चैोष्टी चिबुकं कण्ठमेव च ।। ४ । अंसद्वयं भुजद्धं बाहुहस्तयुगं तथा ॥ वक्षो नाभिं कटिं लिङ्गं वृषणं चोरुजानुकम् ॥ ५ । गुल्फौ पादौ समाश्रित्य मदाद्याः सर्वदेवताः । पितरो मुनयश्चैव स्नानाद्याहारमिश्रः ।। ६ । नित्यादिकर्मभिस्तृप्ता भवामो नात्र संशयः इत्येवं प्रोक्तवान्ब्रह्माऽरुणकेतुं प्रतीश्वरः ।। ७ । श्रुतिस्तथोचे सकला हि देवा वस ततोऽस्य तापे तु कृते परास्ते पलाय संयान्ति शरीर तोऽस्य ॥ ८ ॥ एनं शप्त्वा पलायन्ते देवाः शोषदिवासिनः ॥ पतितोऽयं भवत्येव शूद्रवचितिकाष्ठवत् ॥ ९ ॥ व्याधिं विना कर्मयोग्यविपाङ्गे चिह्नमीक्ष्य च ॥ लोके धरं भानुमक्षेिदथ वा हृदमाविशेत् ॥ १० ॥ इत्यादिवाक्यानि बहूनि सन्ति योऽ न्यामितीयं श्रुतिरेव साक्षात् । उपासनं भेदयुतं विनिन्द्य दूते तथाऽन्या श्रुतिरे वमाह ॥ ११ ॥ लोकान्हि सर्वान्खलु कर्मणा चितान्नित्यत्वहीनानवलोक्य भूसुरः ॥ निर्वेदमायान्न कृतेन लभ्यते मोक्षोऽत आत्मज्ञमनन्यमानसः ॥ १२ ॥ वेदाथेज्ञ ब्रह्मबोधाय गच्छेदित्येवं तस्माद्विमोक्षाय बोध्यम् । ब्रवान्यचिह्नसंधारणं तु व्यर्थ मुक्तिः केवलज्ञानतोऽस्ति ॥ १३ ॥ तं दुर्दर्श गृढमनुप्रविटं गुहाहितं गह्वरेष्ठ पुरा णम् । अध्यात्मयोगानुगतेन देवं मत्वा धीरो हर्षशोकौ जहाति ।। १४ । नाय मात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेष वै वृणुते तेन लभ्यस्त स्यैष आत्मा विवृणुते तँ स्वाम् ।। १५ । अशरीरं शारीरेष्वनवस्थेष्ववस्थितम् ।। महान्तं विभुमात्मानं मत्वा धीरो न शोचति ।। १६ । यदा चमेवदाकाशं वष्टयि ष्यन्ति मानवाः । तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति ।। १७ । तस्मादु

  • आर्षःवात्साधुत्वम् । + अनुदात्तत्वलक्षणात्मनेपदस्यानित्यत्वादिना साध्यम् ।

५३५ १ क. ‘देवमय' । २ ग. घ. चुबुक । ३ क. 'वल ा '। ४ ततुं ।