पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १५ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । नित्यत्वे भगवन्पितामहाशिरःस्रग्वृन्दमाद्यन्तयोः शून्यत्वे च वराहहंसवपुषौ पद्माक्ष पद्मासनौ ॥ ४१ ॥ एवं श्रुतिषु सर्वत्र जगत्कारणमीश्वरः ॥ रुद्र उक्त इति ज्ञेयं न न चैवान्यो विवेकिभिः ॥ ४२ ॥ तप्तालिङ्गादिरुद्राक्षाविभूत्यादिकधारणात् ॥ पीठाद्य चैनया चैव रुद्राध्यायजपेन च ॥ ४३ ॥ सर्वपापविनिर्मुक्तः प्राम्रोति शिवरूपताम्। रुद्रकाण्डेऽयमर्थो हि सम्यक्त्वेन निरूपितः ।। ४४ । स्तेयं कृत्वा गुरुदारांश्च गत्वा सुरा पात्वा ब्रह्महत्या च कृत्वा । । भस्मच्छन्ना भस्मशायाइयाना रुद्रा ध्यायी मुच्यते सर्वपापैः ।। ४५ । कोटिजन्मार्जितैः पुण्यैः शिवे भक्तिः प्रजायते । बहुनाऽत्र किमुक्तन यस्य भक्तिः शिवे दृढा ॥ ४६ ॥ महापापौघपापौघकोटियस्तोऽपि मुच्यते । इत्युक्तं शिवगीतासु पुनस्तत्र च कीर्ति तम् ।। ४७ । धर्मार्थकाममोक्षाणां पारं यास्यथ येन वै ॥ मुनयस्तत्प्रवक्ष्यामि व्रतं पाशुपताभिवम् ।। ४८ । कृत्वा तु विरजां दीक्षां भूतिरुद्राक्षधारणम् । जप्यतां वेद सारारूयं शिवनामसहस्रकम् ।। ४९ । संत्यज्य तेन मत्त्वं शै।वीं तनुमवाप्स्यथ ।। ततः प्रसन्नो भगवाञ्शंकरो लोकशंकरः ।। ५० । भवतां दृश्यतामेत्य कैवल्यं वः प्रदास्यति ।। इति काल ग् िरुद्रोपनिषद्यपि निरूपितम् ।। ५१ । अवश्यं ब्राह्मणैवॉय विभृतिरिति विस्तृतम् । अतो विभूतिमाहात्म्यं प्रवक्तुं केन शक्यते ।। ५२ । शीर्षे कण्ठे कर्णयोश्च बाह्नो रुद्राक्षधारणात् । नीलकण्ठो भवेन्मत्यां ब्राह्मणश्रवत्परात्परः ॥५३॥ इत्यगस्त्यस्य संप्रोक्तं संहितायां यतीश्वर ॥ अतप्तात्मतनुव तद्वामैतीति मानतः 1॥ ५४ ॥ लिङ्गाङ्कनमवश्यं वै कर्तव्यं मोक्षकाङ्क्षभिः ॥ इत्युक्त भाह नैवात्र वह्नि तापो विवक्षित: ॥ ५५ ॥ किंतु कृच्छादिकं तपः कृच्छूचान्द्रायणेः कृशः ॥ इत्यु निरदीयेन विरोधादृहता तथा ॥ ५६ ॥ लिङ्गाङ्कितनं दृष्टा शङ्खचक्राङ्कितं तथा । रुनानमेव तदा कार्यमथ वा सूर्यमीक्षयेत् ॥ ५७ ॥ पतितं तप्तलिङ्गाँव्यं चक्राङ्कितमथापि वा ॥ वाङ्मात्रेणापि नाचेंत पॉखण्डाचारतत्परम् ॥ ५८ ॥ शूद्रवत्स परित्याज्यो जीवञ्शवसमाकृतिः ॥ तस्मै दत्तं चव हव्यं च कव्यं चापि वृथा भवेत् ॥ ५९ ॥ तद्दर्शनात्परित्याज्यमत्रं मत्राभिमश्रितम् ॥ अपि शूद्रेक्षणादु लिङ्गचक्राङ्कितं विना | ६० । अपि चेन्निगमाचाररतो वेदाङ्गतत्परः ॥ लिङ्गचक्राङ्कमात्रेण स सद्यः पतितो भवेत् ।। ६१ । इत्यु हि बृहन्नारदीये किं च प्रकीर्तितम् । मार्कण्डेयपु राणे वै श्रोतव्यं तत्समाहितः ।। ६२ । ब्राह्मणानां च गायत्र्याः संवादोऽभून्महा न्पुरा । अतस्तयाँऽतिसंशप्ताः पाषण्डाश्चैव देवताः ।। ६३ । वेदोक्तकर्महीनाश्च तात्रिकाचारतत्पराः । यूयं कलं भवन्त्ववमति तानाह सा रुषा ।। ६४ । अतः १ क. 'त्म्यं कन वक्तुं सुश'। २ ग. घ. "ङ्कनं तथाऽव'। ३ ग. घ. *इयं व'। ५ ग, घ. "पाषण्डा'। ६ घ. च । ७ घ. "याऽपि सं'। क'। ४ घ. 'ा