पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३८ श्रीमच्छक्करदिग्विजयः । [ सर्गः १५] कलियुगे प्राप्त भविष्यन्ति द्विजाधमाः ॥ वेदार्थहीनाः पाषण्डा लिङ्गचक्रादिचिह्निता ॥ ६५ ॥ ज्ञानकर्मपथाद्रष्टाः कामक्रोवादिपीडिताः ।। दुरात्मानः सत्यधर्मवार्जिताः शापभागिनः।। ६६ । कलौ त्रिंशत्सहस्राब्दे पुनर्नष्टा भवन्ति ते । निःशेषतां गताः पश्चादद्वैतार्थानुचिन्तकाः ॥ ६७ ॥ सत्यवर्मपरा भूयो भविष्यन्ति न संशयः ॥ इति तस्मान्न कर्तव्यं लिङ्गादेर्धारणं नरै ।। ६८ । यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ॥ इति सत्यादिलक्ष्यस्योपास्त्यगोचरता मता ॥ ६९ ॥ ततो ब्रह्मावतारस्य शिवस्योपासनं श्रुतौ ॥ प्रोक्तं तस्य निरासो नो कर्तु केनापि शक्यते ॥ ७० ॥ भूति रुद्राक्षयोश्चापि कर्तव्यं वारणं नरैः ॥ किंतु लिङ्गादिचिह्नानां धारणे मानशून्यता ॥ ७१ ॥ ततः प्रोवाच भक्ताग्रगण्यस्तं परमं गुरुम् । असमथः पुरा देवास्त्रिपुरासु रनाशने ॥ ७२ ॥ इषु ते कल्पयामासुत्रिभिर्विष्ण्वमिचन्द्रकैः । आदावग्निः शशी मध्ये विष्णुरन्ते प्रतिष्ठितः ।। ७३ । तत! विचारयामासुः क इषु धारथष्यति । रुद्रो धारयिता केचित्प्रोचुस्तत्र दिवैौकसः ॥ ७४ ॥ यतो रुद्रस्य वह्नयादि तेज सकलमेव हि ॥ तस्य नेत्रेऽमिचन्द्र स्तो विष्णुस्तद्देहजः स्मृतः ॥ ७५ ॥ सात्त्रि कांशात्समुद्वतस्तस्माद्भारो न तस्य वै ॥ इति देवा विचार्याऽऽशु प्रार्थयामासुरीश्वरम् ॥ ७६ ॥ सोऽब्रवीद्वरमिच्छामि देवाः कमिति चात्रुवन् । सोवाचाहं पशूनां वै प्रधानः स्यां पतिः किल ॥ ७७ ॥ ऊचुर्देवा वयं सर्वे पशवः पद्मजादयः । त्वमेकः पतिरस्माकमित्युक्त्वा ते सदाशिवम् ।। ७८ । लिङ्ग शूलादिचिह्नानि धारयामासुरी श्वरः ॥ ततो ज्यां वासुकिं कृत्वा मेरुं कृत्वा धनुर्वरराम् ॥ ७९ ॥ रथं चन्द्ररवी चक्रे वेदानश्धान्विधाय च ॥ ब्रह्माणं सारयिं छत्वा स्तूयमानः शिवोऽमरैः ॥ ८० ॥ बाणेन तेन तान्दैत्यान्ददाह परमेश्वरः ॥ तस्मालिङ्गादिचिह्नानां धारणं युक्तमेव हि ॥ ८१ ॥ दर्शन, च तथा लोके सेव्यसेवकयोर्मुने । अस्माभिः सेवकैश्चिह्न सेव्यस्य परमेशित ॥ ८२ ॥ आवश्यमेव संग्राह्यमित्युक्तः प्राह तं गुरुः । मानहानमिदं वाक्यं यतो देवादिषु कचित् ॥ ८३ ॥ लिङ्गादेर्धरणं नैव प्रसिद्धं किंतु तेषु वै ।। मूत्यौदेवरणं किंच कैवल्योपनिषद्वचः ॥ ८४ || श्र द्वाभक्तिध्यानयोगादवेहत्येवं बूते नैव शूलादिचिह्नम् । ज्ञानस्याङ्गं तेन नास्त्येव तस्य ज्ञानेtपृनां धारणं मो: कदाऽपि ||८५॥ नान्यः पन्था विद्यते कोऽपि मुंक्त्या इत्यादैवं वेदवाक्यैर्मुमुक्षोः ।। नास्त्येवार्थो देहसंतापनेन निन्दा तस्य श्रूयमाणा हि शास्त्रे ॥ ८६ ॥ लाके राज्ञ श्छत्रचित्रं न भृत्ये दृष्टं शूलादेर्हि संवारणं चेत् । युष्माक कोऽप्याग्रहस्तहिं लौहं स्वंकितव्य तन तद्भार एव ॥ ८७ || किंचास्य भत्केन भुजादिभूषणं सपदिकं धार्य मनन्यचेतसा । परं तु नैतत्खलु युज्यते नरे सर्पभ्रमेणापि भयेन कम्पिनि ॥ ८८ ।। १ घ.दिमूर्छिताः । २ क. 'त्यादिधार'। ३ घ. नेच्छूनां । ४ घ. 'मुक्तावित्या'।