पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १५] धनपतिसूरिकृतडिण्डिमाख्यटकासंवलितः । तस्मादिमां पामरबुद्धिमाशु विहाय चिह्न च समप्र्य कर्म । वेदोक्तमीशे परजीवयोश्रे क्यस्यानुसंधानमनन्यचित्तः ॥ ८९ ॥ कुर्वन्निबोवेन परस्य तस्याज्ञानस्य नाशेन भविष्यसि त्वम् ॥ मुक्तो न चान्येन यथा कदाऽपीत्युक्तः स आचार्यवरं प्रणम्य ॥ ९० ॥ चिह्नानि संत्यज्य सपुत्रबान्धवः शिप्यो बभूवाद्वयवादतत्परः ॥ तथैव चान्येऽपि गुरोः प्रसादतो बभूवुरतपराः सुखार्थिनः ॥ ९१ ॥ अनन्तशयनं नाम प्रदेशं प्राप्तवांस्ततः ।। देवस्य दर्शनं कृत्वा मासमास स तत्र ये ||९२ । भक्ता भाग वताश्चैव वैष्णवाः पाश्चरात्रिणः ॥ वैखानसाः कर्महीनाः षविा वैष्णवा मताः ॥९३॥ तानाह शंकराचार्यः किं वो लक्षणमुच्यताम् ॥ भक्ताः प्रथममाहुस्तं सर्वज्ञो जगदी। श्वरः ॥ ९४ ॥ वासुदेवः स रामाद्यानवतारान्बिभत्र्यजः ॥ तदुपास्या वयं मूढा प्राप्स्यामस्तत्सलोकताम् ॥ ९५ ॥ इति बुद्धया वयं सर्वे कैण्डिन्यमुनिना प्रभोः ।। प्रसादितस्य सेवायामनन्तस्य सदा रताः ॥९६॥ आचारो द्विविधोऽस्माकं क्रियाज्ञा नविभेदतः । कर्मठा ब्रह्मगुप्ताद्या विष्णुशर्मादयो वयम् ॥ ९७ ॥ ज्ञानिनोऽत्रैव तिष्ठाम इत्युक्तो ज्ञानलक्षणम् । पप्रच्छ विष्णुशर्माऽथ पाह तेषु विचक्षणः ॥ ९८ ॥ अनन्तभगवत्पादकमलं शरणं परम् ॥ इति तष्णींस्थितिज्ञानं यतो नैव तदाज्ञया ॥९९॥ विना तृणादिसंचारो भवतीत्युक्त अाह तम् ॥ जन्मना जायते शूद्रः कर्मणा जायते द्विज ॥१००॥| नित्यं संध्यामुपासीत प्रत्यवाय्यन्यथा भवेत् । प्रातरादिषु कालेषु ह्यमिहोत्रा दिकं बुधः ।।१०१॥ कुर्वन्वै ब्राह्मणो विद्वान्सकलं भद्रमश्रुते । इत्यादिश्रुतिवाक्यानि नित्यं कर्म स्तुवन्ति हि ।। २ । अतः सर्वः श्रुतिप्रोक्तं कर्तव्यं कर्म सर्वदा । वैवस्य तस्य सत्यागादुःखस्याऽऽ। स मनुजगा। । २ । जावन्क+परत्याग यः करlत नरा धम: । स मूढो नरकं याति यावदाभूतसंप्रवम् ।।४। यतीनामपि कर्मास्ति स्नानदेवा चैनादिकम् । ब्राह्मण्यहानिरवातो भ्रष्टानां स्वीयकर्मतः ।। १०५ || ३अ कतिपयैरेवं स्थितिरित्युक्त आह तम् ॥ विष्णुशर्मा मया तुल्यः सप्तमः पुरुषः प्रभो।।६। किंचित्क मैपरस्तस्य पिताऽभूदिति वै'श्रुतम्। बाल्ये मयेति संप्रोक्तः प्राह दूरं ब्रजाधुना ॥७॥ एवमुक्तः स तु शापूरितः सगणस्तदा । मणम्य दण्डवढूमौ क्षमस्वेत्याह तं गुरुम् । ॥ ८ । दृष्टा तं शरणं प्राप्त प्राह शिप्यान्द्यानिविः । प्रायश्चित्तविधानार्थे तेऽपि कुर्युस्तथैव हि।।९। प्रायाश्चत्तेन संशुद्धा विष्णुशर्मादयोऽपि तं ।। कर्मनिष्ठास्तमाचार्य प्रोचुस्त्वत्कृपया प्रभो ॥ ११० । ब्राह्मण्यसिद्विरस्माकं जाता मुक्तिः कथं भवेत् । इत्युक्त आह परमो गुरुः करुणयाऽन्वितः ।। ११ । ब्राह्मणाचारदेवाः स्युरीशो विष्णु नेिश्वरः । उमागणपतिश्चैव तेषां पूजापरा नराः ।। १२ । ब्रह्मार्पणविया कामां स्त्यक्त्वा कर्म चरन्ति वै' । एवं कृते नित्यकर्मण्यमले मनसि प्रभोः ।। १३ । जीवस्य १ य. च ॥ २ घय. य १५३९ ।