पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४० श्रीमच्छंकरदिग्विजयः । [ सर्गः १५] च भिदाभावो भवत्येव न संशयः ॥ मूलाज्ञानस्य तत्तस्मान्निवृत्तिज्ञनकारणम् ॥ १४॥ तेन भन्ने लिङ्गदेहे मुक्तिर्भवति नान्यथा ॥ इत्यादिष्टो विष्णुशर्मा दण्डवत्मणिपत्य तम् ॥ ॥ ११५ । सगणः कारयामास नित्यं कर्म गुरुं स्मरन् । स्मार्ताचारपरिश्रान्तः पञ्वपू जाविशारदः ।। १६ । त्रिपुण्डं भस्मना कुर्वेश्चन्दनेन च सुत्रतः ।। स्नात्वा मृत्तिकया चाध्वपुण्डू कुवन्मयत्नतः ॥ १७ ॥ एव तषु नरस्तषु ब्रगुप्तादयस्ततः ।। समागत्य प्रणम्योचुः स्वामिन्स्मार्तेन वत्र्मना ॥ १८ ॥ कर्वन्तो वयमाचार्य कर्म ब्रह्मार्पणं धिया ।। कृत्वा वयं वसामोऽत्रेत्युक्तः स प्राह तान्गुरुः ।। १९ । इतः परं पञ्चपूजातत्पराः शुद्धमानसाः । भेदवासनया मुक्ता भवन्तः स्वात्मबोधतः ॥ १२० । लिङ्गदेहेन निर्मुक्ताः सचिदानन्दमद्वयम् । प्रामुवन्तीति संप्रोक्ता नत्वा तं स्वस्थमानसाः ॥ २१ ॥ बभूवुरथ तं प्राह समागत्य परं गुरुम् | कश्चिद्भागवतो विप्रः स्वामिञ्शृणु मतं मम ॥ २२ । सववदषु यत्पुण्य सवतथषु यत्फलम् । तत्फल नर अामात स्तुत्वा दव जनार्दनम् ॥ २५३ ॥ इत्यादिवचनाद्विष्णोः कीर्तनेऽहर्निशं रतः ॥ शङ्खचक्रादि संचिद्वैश्चिह्नितस्तुलसीगलः ॥ २४ । उऊध्र्वपण्ड़ी वसाम्यत्र मुक्तिर्मम करे स्थिता । इत्युक्त आह मा चक्राद्यङ्कनस्य विनिन्दनात् ॥ १२५ ॥ किंच मूर्तिर्भगवतश्चतुर्वा वर्तते शृणु ॥ परैकाऽऽकाशरूपा स्याद्वचसामप्यगोचरा ॥ २६ ॥ यतो वाचो निव र्तन्ते अप्राप्य मनसा सह । इत्यादिश्रुतिवाक्येभ्यो द्वितीया व्यूहसंज्ञिका ।। २७ ।। दृढम् ।। २८ । शीर्षादिपादपर्यन्तं देहमङ्कय नाशतः । तस्य सेत्स्याति तं वैष्ण वत्वं यदुर्लभं नृणाम् ।। २९ । विभतिमतेयस्तस्य मत्स्याद्याः परिकीर्तिताः । तप्त लोहमयीभिर्वे ताभिरङ्कय देहकम् ॥ १३० । किमर्थं जडशाङ्खादेः कर्तव्यं चिह्नधा रणम् । विष्णुवलौहचक्रादेवरणं कुरु वा सदा ॥ ३१ ॥ अचमूर्तेः शिलामय्याः स्वरुपेणाथ वाऽड्कय । शरीरं मूढ तस्मात्त्वं कर्तव्यं चिह्नवारणम् ।। ३२ । विष्णी रिति विहायाऽऽशु पाखण्डमतिमाश्रय । स्वकर्माणि फलं तेषां समर्पय रे'धरे ॥३३॥ तेन शुद्धस्ततोऽद्वैतवादिनं गुरुमाश्रय । तस्योपदेशातो नष्टकर्मबन्धो विमोक्ष्यसि॥३४॥ नान्यः पन्था विद्यते मुक्तये हीत्युक्तं श्रुत्या तेन बोधेऽतियत्न । काय मोक्षाकाङ् क्षिभिः शुद्धाचतैरित्युक्तोऽसौ विमदेवो यतीशम् ॥१३५॥ सम्यङ्नत्वा प्राह पुण्यै नेकैः सत्त्वत्पादाम्भोजयोर्दर्शनं मे ॥ जातं तस्मान्मां कृतार्थं कुरुष्वेत्येवं तेन प्रार्थि तोऽसौ बभाषे ।। ३६ । भो विपदेवाऽऽशु विहाय चिह्न कर्माणि कुर्वन्खलु काम हीनः । ब्रह्माहमस्मीति विभावय त्वं मुक्तो भविष्यस्यवबोधतोऽद्धा ॥ ३७ ॥ पुन रन्यो गुरुं प्राह शाङ्गपाणिरिति श्रुतः । नमो नारायणायेति मश्रमुचारयन्पुनः ॥३८॥ १ ग. घ. वरं । २ ग. 'रगण्यैः स