पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४४ श्रीमच्छकरदिग्विजयः । [ सर्गः १५] स्मृती ममैवाऽऽज्ञे ते उलङ्घ्य प्रवर्तते । अाज्ञाभङ्गी मम द्रोही मद्भक्तोऽपि न वैष्णवः ॥ १३ ॥ आज्ञाछेदी मम द्रोही स याति नरकं सदा ॥ इत्यादिवचनेभ्योऽत: कर्मत्यागो न शास्यते ॥ १४ । ब्राह्मणः कर्म कुर्वीतेत्यादिवाक्यान्न कर्मणः । त्यागा दवान्तरत्यागा ब्राह्मणाना न चास्त |ह ।। २१५॥ अमिर्देवो द्विजातीनामिति वाक्यात्ततस्तु भोः ॥ ब्रह्मचार्यादिकैः सर्वे: कर्म त्यतुं न शक्यते ॥ १६ ॥ संध्यात्र यातिक्रमदोषशान्तिः कृच्छत्रयेणास्ति ततो द्विजत्वम् । तत्यागतो नैव न कर्मणेति श्रुतिस्तु संन्यासममुष्य वक्ति ॥ १७ ॥ इत्युक्तोऽसौं नामतीथे प्रणामैः प्रतिं कृत्वा कर्मशीलो बभूव । एवं सर्वे खण्डनं स्वैस्वपक्षस्य श्रुत्वा ते निष्कृतिं संविधाय ॥१८॥ शुद्धाद्वैतालम्बिनः सत्रिपुण्ड्रावेदप्रोक्ताचारनिष्ठा बभूवुः ॥ तस्मात्सुब्रह्मण्यसंज्ञ कुमार स्थानं प्राप श्रीगुरुः पश्वघसैः ॥ १९ ॥ स्नात्वा कुमारधारायां नद्यां शिष्यसमन्वितः ॥ भक्त्या संपूजयामास षण्मुखं शेषरूपिणम् ॥ २० ॥ काषायवस्त्रदण्डाढ्यः कम ण्डलुलसत्करः ॥ भूतिभूषितसर्वाङ्गो बभौ रुद्र इव स्वयम् ॥ २१ ॥ नानादेशस्थवि घौघाः सुब्रह्मण्यं समागताः ।। दृष्टा तं शंकराचार्यमिदमूचुः सुविस्मिताः ॥ २२ ॥ द्विजा वयं ब्रह्मकुलोद्भवाः प्रभो मनुपभृत्युक्तसुकर्मतत्पराः ॥ हिरण्यगर्भार्चनलब्धमान सप्रशुद्धयः स्थैर्यमुपागतास्तथा ॥ २३ ॥ हिरण्यगर्भः समवर्तताग्रे भूतस्य जात पतिरेक आसीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥ २४ ॥ इत्यादिमश्रात्सकलस्य कर्ता ब्रह्मा तथा पालक एष एव । लयस्य कतां निखिलात्त मश्च सर्वाधिकानन्दकरूप उक्त: ।। २२५ ॥ स एव सृष्टा निखिलं जगत्प्रभुः प्रविश्य सर्वात्मतया स्थितो वै ॥ तदैक्षतेत्यादिवचोभिरीरितः करोति विष्णु च शिवं भुजा भ्याम् ॥ २६ ॥ तदीयभक्ताः किल योगनिष्ठाः कर्मस्थताः कृचैकमण्डलुश्रिताः ।। वयं यतिं वीक्ष्य भवन्तमद्धा जाताः कृतार्थाः शृणु भोस्तथाऽपि ॥ २७ ॥ वचोऽस्म दीयं भगवन्प्रयोजनं किमस्त्यभेदेन यतश्चतुर्मुखात् ॥ जनिं गतो जीवगणः स्वकर्मणा पुनः पुनः संसृतिमेति दु:खदाम् ॥ २८ । ततो लये ब्रह्मण एव कुक्षं लयं प्रया त्येष लयस्य काले ॥ मोक्षोऽन्यथा ब्रह्मविदेष याति परं पदं ब्रह्मण एव लोकम् ॥ २९ ॥ तस्माद्भवान्दण्डकमण्डलुश्रितस्तलोकयोग्यो यतिशेखरो गुरुः ॥ इत्युक्त आचाये उवाच शंकरो ब्रह्मादिभृतानि यतो भवन्ति तम् ॥२३० ॥ ज्ञात्वा विमुि भैवतीति हि श्रुतैौ प्रोत् ततस्तस्य विबोधकारणम् । वेदान्तवाक्यश्रवणादिकं सदा कार्ये विमोक्षो हि लयो न कीर्तितः ॥ ३१ ॥ सुषुप्तितुल्यो न च लभ्यते पर कार्यस्य हि ब्रह्मण एव सेवनात् ॥ श्रुत्ववमाचार्यमुखाद्विहाय ते चिह्नानि शुद्धात्मवेि १ घ. शस्यते । २ क. स्वस्य प *। ३ ग. 'ल प्रपब प्र '।

  • दिभिरीरितोऽसौ क"। ध 'दिाभरीडितोऽसौ क।

४ ग. घ. 'तोऽत्र । त'। ५ ग.