पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १५] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।। ५४५ बोधतत्पराः ।। ३२ । शिष्या बभूवुस्तत आगतास्तं प्रोचुर्गुरुं वह्निमतानुवर्तिनः ॥ स्वामिन्वयं वह्निपरा यतो वै मश्रेण देवोऽयमुदीरितोऽस्ति ॥ ३३ ॥ अग्रिये प्रथमो देबतानां संपातानामुत्तमो विष्णुरासीत् ॥ यजमानाय परिगृह्य देवौन्दीक्षयेतं हविरा गच्छतं नः ॥ ३४ ॥ ततश्च विस्फुलिङ्गात्मणेः शकलधारणम् । कृत्वा मुक्ता भवि ष्यन्ति ब्राह्मणा वह्नयुपासकाः ॥ २३५ ॥ अग्निर्दवो द्विजातीनामिति वाक्याद्यती धर । अमिर्देवो न चान्योऽस्ति किंच पापहरः श्रुतः ॥ ३६ ॥ उद्दीप्यस्व जात वेदोऽपन्नन्नितिं मम ॥ पशूश्च मह्यमावह जीवनं च दिशो दिश ।। ३७ । अतः सर्वेजैिरग्रेिव सेव्यः प्रयत्नतः ।। कृतकृत्या भवन्त्वस्माद्भवन्तोऽप्यस्य सेवया ॥३८॥ इत्युक्त आह देवानामवमो वह्निरीरितः ॥ परमो विष्णुराख्यातो देवास्तन्मध्यगाः स्मृताः ॥ ३९ ॥ तथाचाभिः सुराणां वै भागदः कर्मदेवता । अभिकारणवाक्यानि भूतात्माग्रिपराणि तु ।। २४० ॥ तस्माचूयं वह्नयधीनं हि कर्म कुर्वन्तोऽस्मिन्विष्णुमा राधयन्तः । शुद्धाद्वैते तत्परा यास्यथाद्धा मुक्ति प्रोक्ता एवमाचार्यवर्थः ॥ ४५ ।। नत्वा सर्वे स्वीकृत्वाद्वैतनिष्ठाः स्वस्था जातास्ते सुहोत्रादयोऽन्ये ॥ तत्राथाऽऽगत्याऽऽ हुराचार्यवर्यं भक्ता भानोर्मण्डिता रक्तपुष्पैः ॥ ४२ ॥ दिवाकर दयः पूर्णमण्डलाका रमाश्रिताः । तिलकं शृणु भोः स्वामिन्नम्मदीयं मतं ध्रुवम् ॥ ४३ ॥ सूयेः प्रोक्तः सवे लोकस्य चक्षुः श्रुत्या तस्मात्सोऽस्तैि विद्यादिरूपः । सृष्टिस्थित्यादेः स हेतुश्च तस्मा दादित्योऽसौ ब्रह्मा चेत्याह वेदः ॥४४॥ श्री घृणिः सूर्य आदित्यमिति वेदे मनुः श्रुतेः । स्युरस्योपासका रक्तचन्दनाश्रितमस्तकाः ॥ २४५ ॥ तन्मालालंकृतग्रीवाः षड़िवाः सूर्यसेवकाः । उद्यन्तं मण्डलं केचित्कारणं ब्रह्मरूपिणम् ॥ ४६ ॥ भजन्त्या काशमध्यस्थमीशारूपेण केचन । जगलयस्य हेतुं तं तेनैवोपक्रमोऽपि च ।। ४७ ।। उपसंहारकेणेति विनिश्चित्य भजन्ति तम् । केचित्केचित्तु विष्ण्वात्मकत्वेनास्तमये मभोः ।। ४८ ॥ बिम्बं पालकमेतस्मादेव सृष्टयादिकारणम् । त्रिमूत्र्यात्मतया काल त्रये बिम्बस्य सेवका ।। ४९ केचिदन्ये तु तन्मण्डलेक्षणव्रतवारिणः । iहरण्य श्मश्रुकेशादियुतं तन्मण्डले स्थितम् ॥ २५० । भजन्ति किंच तत्रैकदेशिनस्तु तदीक्ष णम् ॥ कृत्वा संपूज्य पाद्याधैरन्नमश्रान्त नान्यथा ।। ५१ । केचित्तु तप्तलोहेन फाले भुजयुगेतथा । वक्षस्थले च चिह्नानि मण्डलस्य विधाय ते ।। ५२ । अनुक्षण मन् स्येवं ध्यायन्तः सन्युपासकाः । सर्वरेतैरुपास्योऽयमुक्तमत्रो यतीश्धर ।। ५३ ॥ श्रुतयः सन्ति तन्मण्डलस्तुतिप्रतिपादिकाः । बह्वयः पुरुषसूक्तऽiप भानुव नरू पितः ॥ ५४ । सर्ववेदनिरूप्यत्वात्पुरुषं कृष्णपिङ्गलम् ॥ इत्यादिरुद्रमत्र पुरु . १ ग. संयाता'। २ क. घ. "वान्देहक्षये । ३ घ. "स्ति दिव्यादि। क. 'स्ति ब्रह्मादि '। ४ क 'दित्य इति । ५ घ. 'तः । अस्य चोपा'। ६ क. ग. भुजद्वये ।