पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०५४८ श्रीमच्छंकरदििग्वजयः। [सर्ग:१५] पिङ्गले स्थितः ॥ रुद्रो भूतपतिर्देवो जीवात्मा धूम्रवर्णके ॥ ३ ॥ विशुद्धे द्यष्टभिर्युत्के दलैराज्ञाभिधे तथा ॥ सहस्रदलसंयुक्त चक्रे कर्परवर्णके ॥ ४ ॥ परमात्मा स्थितम्त स्माद्देह एव व्यवस्थितः ॥ गणेशास्तस्य चिङ्गेन न प्रयोजनमण्वपि ॥ ३०५ ॥ तथाचाऽऽज्ञाभिधे चक्रे सर्वगोऽपि व्यवस्थितः ॥ सर्वान्संपेरयित्वा हि स्वयं साक्षी सै निर्गुणः ॥ ६ ॥ सचिदानन्दरूपोऽसौ सर्वातीतोऽखिलोत्तमः ॥ सम्यग्वेदेषु संप्रोक्तस्तं परेशं विचिन्तय ।। ७ ॥ मुक्तो भविष्यसीत्युक्तः सगणः शिष्यतां गतः ॥ त्यक्तचिह्नो गुरोस्तस्य शंकरस्य महात्मनः ॥ ८ ॥ पञ्चपूजापरो नित्यं पञ्चयज्ञपरायणः ॥ गुरुशुश्रूषणासक्तः समभूद्भिरिजासुतः ॥ ९ ॥ आगत्यान्यो हरिद्रागणपतिमतवादी गुरुं तं जगाद ब्रह्मादीनां गणानामधिपतिममरेशोपदेष्ट्रादिकानाम् । अभादष्टारं कवीनां सलिलजपतिं ज्येष्ठरराजं परेशं ध्यायेमेत्यादि वेदो वदति यतिपते सर्वकार्येषु पूज्यम् ॥ ३१० ॥ तस्माद्देवादिभि: सर्वे: संपूज्योऽयं गणेश्वरः ॥ ध्यानमस्य तु संप्रोक्त स्कान्दे सम्यग्यतीश्वर ॥ ११ ॥ पीताम्बरधरं देवं पीतयज्ञोपवीतिनम् । चतुर्भुजं त्रिनयनं हरिद्रालसदाननम् ॥ १२ ॥ पाशाङ्कशधरं देवं दण्डाभयकराम्बुजम् ॥ एवं यः पूजयेद्देवं स मुक्तो नात्र संशयः ।। १३ । जगत्कारणमेवायं ब्रह्माद्या अंश रुपिणः । अस्मादेव समुत्पन्नास्तस्मात्सर्वपितामहम् ।। १४ || 'विक्रेशानं भवन्तोऽपि भजन्तु जगदीश्वरम् ॥ तुण्डाकारेणलोहेनैकदन्ताकारकेण च ॥ ३१५ । संतसेनाङ्किः तस्यैव मुक्तिरस्ति भुजद्वये । इत्युक्त अाह सर्वज्ञो गुरुस्तं करुणानिधिः ।। १६ ।। अभस्त्वेवं परमात्मैव जगत्कर्ता त्वयेरित: । गणाधिपतिशाब्देन सर्वनामा महेश्वरः ॥ १७ ॥ अंशांशिनोरभेदेन रुद्रपुत्रोऽपि च स्वयम् ।। संभवत्येव सर्वात्मा सर्वविन्न निवारकः ॥ १८ । उपासनीय एवायं निखिलरस्तु सर्वदः ॥ किंच विप्रैर्गणेशाद्या पञ्च पूज्या मुमुक्षुभिः ॥ १९ ॥ किंतु तुण्डादिचिह्नस्य धारणं संविरुध्यते ॥ वेदेन च पुराणेन तस्माचिह्न विहाय भोः ।। ३२० ॥ पञ्चपूजादिसंपन्नोऽद्वैतनिष्टो विमोक्ष्यसे । एवमक्तो गरुं नत्वा द्विषड्धा तत्कटाक्षत ।। २१ ॥ पवित्रतां गतो ध्यायंस्तमेव परमं गुरुम् । पञ्चपूजादिकं कुर्वन्सुखमापामितं द्विजः ॥ २२ ॥ ततो गणकुमाराख्ये निरस्तेऽन्यः समागतः ॥ आचार्यमाह हेरम्बपुतस्तं परमं गुरुम् ॥ २३ ॥ महागणपतेस्त्वेकं हरिद्रागणपस्य च । उच्छिष्टगणपस्यैकं नवनीतगणे शितुः ।। २४ । मतमेकं तथा स्वर्णगणपस्यैकमीरितम् । संतानगणपस्यैकमागमे शैव संज्ञके ।। ३२५ । उच्छिष्टगणपस्याहमुपासनपरायणः । उच्छिष्टगणपः प्रोक्तो वाँम मार्गावलम्बनातू ।। २६ । चतुर्भुजं त्रिनयनं पाशाङ्कशगदाभयम् ॥ तुण्डाग्रतत्रम १ ग. 'द्धे त्वष्ट। २ क. हि । ३ घ. विचिन्तयन् । ४ घ. विन्नेश्वरं । ५ घ. सर्वदा । ६ क