पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १५] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ॥ ५४९ धुकं गणनाथमहं भजे ॥ २७ ॥ महापीठनिषण्णं तं वामाङ्गपरिसंस्थिताम् ॥ देवीमा लिङ्गयचुबन्तं स्पृशंस्तुण्डेन वै भगम् ॥ २८ ॥ इति ध्यानं हि संप्रोक्तं तैस्माद्युक्तं तु चिन्तनम् ॥ जीवेशायोरिवैक्यस्यं तयोस्तु यतिनायक ॥ २९ ॥ कुङ्कमाङ्कितफालोऽहं भक्तो मार्गद्वये स्थितः ॥ इच्छाधनानि कर्माणि कृत्वा देवं भजे सदा ।। ३३० ॥ एतत्समं मतं नास्तीत्येवं मत्वऽतिहृष्टधीः ॥ संपन्नोऽस्मि यते किंच धर्मोऽस्त्यस्मि न्मते नृणाम् ।। ३१ । सर्वेषामेक एवैकजातित्वात्तद्वदेव हि ।। समैस्ता योषितस्तेषां तासां चैव वियोगतः ।। ३२ । संयोगतश्च नो दोषः कश्चिदस्ति यतीश्वर । अय मेव पतिर्हस्या इति नास्ति नियामक ॥ ३३ ॥ अन्योन्यसङ्गजानन्दमाप्तिरेव विमुक्तता । अानन्दात्मा गणशाऽयं तदंशाः पद्मजाद्य ॥ ३४ ॥ अंशांशिनोरभे दस्तु वेदे सम्यक्प्रकीर्तितः । गणेभ्यो गणपेभ्यश्च नम इत्यादिना यते ।। ३३५ ।। रुद्रस्तु गणपात्मैव न त्वन्यो मुनिपुंगव । न कर्मणेति हि श्रुत्या कर्म नो मोक्षकार णम् ॥ ३६ ॥ किंतु त्यागः सहिष्णुत्वमुखेर्युक्तः समीरितः ।। द्वंद्वता पुण्यपापा दावप्यास्त हे मत मम ।। ३७ ॥ अनुकृलमिदं तस्मादेतदेव ममक्षभिः ।। सेव्यम त्युक्त आचार्यस्तमुवाच यतीश्वरः ।। ३८ । सुरां नैव पिबेत्रैव परभार्या समापुयात् । इत्यादिबहुभिर्वेदवचेोभिर्निन्दितं मते ॥ ३९ ॥ गृह्यते यत्र तत्याज्यं दृग्तः पुख काङ्कक्षिभिः । न कर्मणेत्यादिका तु श्रुतिस्तत्वविदो यतेः ॥ ३४० । सर्वपापविही नस्य ते मोक्षं न पापिनः । सुरापानपरस्याथ परदारतस्य च ।। ४१ ॥ पुरापा नादिना मुक्ति प्राप्स्याम इति जल्पनम् ।। दुःखदं दष्ठन्यमेवास्ति त्यक्त्वा तस्मा दिदं मतम् ।। ४२ । विप्राणां वाक्यतत्स्तेषां प्रसादन विनिष्कृतिम् । विवाय मोक्षमागेस्थाः पश्चपूजापरायणाः ।। ४३ । पश्चयज्ञादिनिरता मृलाधारादिचक्रके ।। संशयः ॥ एवमुक्तास्तथा चक्रुर्हरम्बसुतपूर्वकाः ॥ ३४५ ॥ आगत्याथ गुरुं प्रोचुरवशि ष्टास्त्रयोऽपि ते ॥ स्वामिन्नेतज्जगत्सर्वं गणपत्यात्मना वयम् ॥ ४६ । चिन्तयामा विमोक्षाय पूज्यं सर्वेः शुभार्थिभिः । तस्मादृषितवन्तो वै कथमेतन्मतत्रयम् ॥ ४७ ।। भवन्त इति संप्रोक्तस्तानाह यातिपुंगवः ॥ मूढा यूयं ततः शास्त्रातत्वं शुणुत निश्चि तम् ॥ ४८ । पुरुषाविाष्ठतायाः प्रकृतेरादौ महानभूत् । ततोऽहंकार उत्पन्नात्रिगु णात्मा स एव हि ॥ ४९ । रुद्रविष्ण्वाiदरूपोऽभूत्तत्र रुद्रस्य सूनवः । गणेशश्च कुमारश्च भरवश्चेति विश्रुताः ॥३५०॥ स्वस्वाधिकारनिर्वाहे तत्पराः पूज्यतां गताः ॥ तस्माद्विप्रैणेशाद्यास्तत्तचक्रेषु संस्थिताः ॥ ५१ ॥ चिन्तनीयाः प्रयत्नेन तदशाक्ती १ ग. 'नं द्विधा प्रे'। २ "। ३ ग. 'स्य येतयोश्चिन्तनं तयो: । ग. तस्य युक्तमत। यत । जै। २९ । कु'। ४ ग. घ. तभालोऽ' । ५ घ. 'त्वा प्रसन्नधी: । ६ ग. घ.मस्तयो'। ७ घ सुखार्थभिः ।