पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छंकरदिग्विजयः । [ सर्गः १५] सुरधाम स तत्र कारयित्वा परविद्याचरणानुसारि चित्रम् ॥ अपवार्य च तान्त्रिकानतानीद्रगवत्याः श्रुतिसंमतां सपर्याम् ॥ ५ ॥ निजपादसरोजसेवनायै विनयेन स्वयमागतानथाऽऽन्धान् ॥ अनुगृह्य स वेंकटाचलेशं प्रणिपत्याऽऽप विदर्भराजधानीम् ॥ ६ ॥ तु देवताः ॥ पञ्च पुज्या महेशाद्या इत्युक्तास्ते परं गुरुम् ॥ ५२ ॥ वीरभद्रादयो नत्वा त्यक्तचिह्नाः सुशिष्यताम् । गतास्ते पञ्चपूजादिरता औद्वतवादिनः' ॥३५३॥ तदेतत्संक्षिप्योत्तं स्ववश इत्यादिना ।। ४ ।। तत्र काश्यां परविद्याचवरणानसारि चित्र देवमन्दिरं कारयित्वा ताधिकांश्च विनि वार्य श्रुतिसंमतां भगवत्याः पूजां स श्रीशंकराचार्यो विस्तारितवानित्यर्थः । अत्रेदम वधेयम् । “परमगुरुः श्रीशंकराचार्यो यत्र किल महादेवः स्वकीयपृथिवीमूत्र्याविर्भूताल ङ्गरूपेणाम्बरेशा इति प्रसिद्धया वर्तते तस्मिन्काञ्चीनगरे मासमात्रं स्थित्वा शंकरप्रति ष्टापूर्वकं शिवकाञ्चीति पट्टनं निर्माय तत्प्रागाविर्भूतविष्णु वरदराजं समाश्रित्य तत्र विष्णुकाञ्चीति पट्टनं निर्माय तत्सेवार्थं ब्राह्मणादीननेकभक्तजनान्संपाद्य तानपि शुद्धा द्वैतवृत्तीनेव सर्ववेदान्ततात्पर्थनिष्ठांश्चकार । ततस्तद्देशवासिनः सर्वे ताम्रपर्णीतटादा गत्य परमगुरुं नत्वेदमूचुः । हे स्वामिन्नस्मिलोके देहादिभेदस्य पत्यक्षत्वात्परलोकेऽपि तत्तत्कर्मणा तत्तदुपासनया च तत्तलेोकप्राप्तिश्रवणाच भेद एव सत्यवद्भातीति पृष्ट आचार्य उवाच । भो द्विजाः परमार्थतत्त्वमविदित्वेदमुक्तं भवद्भिः । “यत्र त्वस्य सर्वे मात्मैवाभूत्तत्केन कं पश्येत्' इत्यादिश्रुतिभिस्तत्त्वज्ञानाग्दिग्वपापपञ्जरस्य मुक्तिदशायां भेदाभावप्रतिपादनात् । “तत्सृष्टा तदेवानुपाविशत् '“अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि' इत्यादिशास्रतात्पर्येण जगत्कर्तुर्बह्मण एव जीवरुपेण जगदन्त प्रवेशावगमाच । किंच ‘कति देवाः' इत्युपक्रम्य त्रयश्च त्री च शता त्रयश्च त्री च सहस्त्रति देवानेकतामाभवायान्तर्भावक्रमेणैका देव इति प्राण इति स ब्रहोति ब्रह्मण एवानेकत्वं प्रदर्शितम्।'बहु स्यां प्रजायय' इत्यादिश्रुत्या च भोक्तृभोग्यात्मकसकलस्यापि प्रपञ्चस्य परमात्मरूपता प्रतिपादिता । तस्मात्सर्वशं नित्यशुद्धबुद्धमुक्तस्वभावं सकल विवर्ताधिष्ठानं ब्रह्म मुमुक्षुभिरुपासनीयं तस्माद्रवन्तोऽपि जीवपरमात्मभेदं देवताभेदं च विहाय शुद्धाद्वैतब्रहोपासनया मुक्ता भवथेति सम्यगुपदिष्टाः काञ्चीताम्रपर्णीदेशवा सिनः शुद्धtद्वतविद्याश्रिता बभूवुः' इति ॥ ५ ॥ एतदेव संग्रहेणाऽऽह । अथ निजपादसरोजसेवनार्थे विनयेन स्वयमागतानान्भ्रदे शयिाननुगृह्य स वेंकटाचलेशं प्रणिपत्य विदर्भराजधानीं प्राप ॥ ६ ॥