पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १५] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ५६१ ।। १५५ ॥ त्यक्तचिह्ना बभूवुस्ते पञ्चपूजादितत्पराः ॥ इन्द्रभक्तास्ततो नत्वा तमूचु परमं गुरुम् ।। ५६ । इन्द्रः स्वामिन्देवगन्धर्वयक्षः सर्वेशः सर्गादिकर्ता सुसेव्यः । ब्रहह्मा विष्णू रुद्र इत्येष वेदे तत्तच्छब्दैर्वाच्य एवैष नान्यः ।। ५७ । सर्वेशत्वं सर्वे दातृत्वमस्य वेदे प्रोक्तं वामनश्चानुजोऽस्य ।। रत्नं सवै तद्रहे चामृतायं देवाः सर्वे यस्य कुर्वन्ति सेवाम् ॥ ५८ ॥ सर्वस्याऽऽत्मा निर्विशेषः परात्मा सर्वातीतः शिक्ष कोऽसौ यतीनाम् । प्रायच्छत्तान्स्वार्थहीनान्वृकेभ्यस्तस्मादिन्द्रः सेवनीयो भवाद्व ॥ ५९ ॥ श्रेयस्कामैरित्यसौ प्रोक्त आह मैवं वाच्यं ब्रह्मशब्दादिवद्धि । पृणैश्वर्ये सचिदानन्दरूप इन्द्रः शब्दो नैव वज्रादियुक्ते ॥ १६० ॥ सदेवेत्यादिवाक्येषु परं ब्रह्म निरूपितम् । कारणं जगतो यस्माद्रह्मविष्ण्वादिसंभवः ।। ६१ । ब्रह्मणस्त्विन्द्रव ह्नयादिदेवादीनां समुद्भवः । इन्द्रः स्रष्टेति चेदन्ये लोकपालाः कुतो न हि ॥६२ ।। सर्वदातृत्वमप्यस्य सापेक्ष सर्वजन्तुवत् । ब्रह्मतायां सवापानात्तदानन्त्यं पसज्यते ॥ ६३ । एकमेवेति वेदो हि व्यर्थः स्यात्तु तथा सति । सहस्रयुगकालस्य ब्रह्मणो दिवसस्य वै ।। ६४ । चतुर्दशांशसंजीवी कथं स्यात्परमेश्वरः । तस्मात्सर्वलये शिष्टं सदादिप्रतिपादितम् ॥ १६५ ॥ जगत्कारणमेष्टव्यं श्रुतिरूपात्माणत: । भद्रहयदिभि शुद्धाद्वैतविद्यामुपाश्रितैः ।। ६६ । एवमुक्ता गुरुं नत्वा स्मार्तकर्मपरायणाः । बभूवु पञ्चपूजादितत्परा: शिष्यतां गताः ।। ६७ । तस्माद्यमप्रस्थपुरं प्रयातस्तत्र स्थितो मासमथाऽऽगता ये । यमस्य भक्ता महिषात्मतप्तलोहाङ्किता बाहुषु नृत्यवन्तः ॥ ६८ । नत्वोचैिरे किंकरसंज्ञकाद्या लयस्य हेतुर्यम एव तस्मात् ।। सृष्टयादिक तऽपि स एव नूनं ततस्तदीयाः खलु मुक्तिभाजः ॥ ६९ ॥ यमाय सोमं सुनुत यमाय जुहुता इविः ॥ यमं ह यज्ञो गच्छत्यग्रिदूतो अरं कृतः ॥ १७० ॥ इत्येवं यज्ञभोक्तृत्वं श्रुतौ प्रोक्तं यमस्य हि । तस्मादथं परं ब्रह्म सृष्टयुत्पत्त्यादिकारणम् ॥ ७१ ॥ तस्य मूर्तिद्विधा ज्ञेया शुककृष्णविभेदतः । यच्छुकं तत्परं ब्रहोति श्रुते शुङ्कुरूपिणी ॥ ७२ ॥ या मूर्ति: सा परं ब्रह्म तस्मान्निर्गुणतो यमात् ॥ महत्तत्वा दिसंभूतिद्वारा रुद्रो यमस्य ह ।। ७३ । जातोऽवतार एतस्मात्कृष्णवर्णो यमः किल । विष्णनामा समुत्पन्नस्तस्य नाभिसरोजके ॥ ७४ । रक्तवण। विविस्तस्मादष्टं। दिक्प तयोऽभवन् । ग्रहाः सूर्योदयः सर्वे जगज्जज्ञे चराचरम् ॥ १७५ । एवं कृत्वा स शिक्षार्थे दक्षिणाशाधिपालकः । दण्डपाणिर्महानीशो महिषारूढ भाभवत् ॥ ७६ ।। इन्द्रादीनां निजांशानां मध्ये तद्वद्विलक्ष्यते । भस्मनोऽन्तगेताङ्गारवत्स सत्यादिरूपकः ॥ ७७ ॥ तस्माद्विशुद्धबुद्धादिरूपः सर्वस्य कारणम् ॥ तस्यांशः सगुणो नैव निर्गुणो पासने प्रभुः ॥ ७८ ॥ कश्चित्तस्माद्वयं नीलवर्णस्योपासनं सदा ॥ कुर्मस्तेन यतो नाशं १ क, घ. 'तू । सुधापानेन ब्रह्मत्वे तदा' । २ घ. 'रे कंक' । ३ क. ग. "इो यच्छ ।