पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६८ श्रीमच्छकरदिग्विजयः । [ सर्गः १५] भवेत्युक्त इमं मुनीशम् ॥ २१ ॥ समस्तसर्वज्ञशिरोवतंसं नत्वाऽद्वये ब्रह्मणि संरतोऽ भूत् । ततः पितृणां समुपासकास्तं समागताः प्राहुरिदं यतीशम् ॥ २२ ॥ अन्निष्वा तादयश्चन्द्रमण्डलोपरि वासिनः । नित्यमुक्तास्त्रयस्तेषु मूर्तिहीनाः समूर्तयः ॥ २३ ॥ चत्वारः सेवनं तेषां धर्मादिफलदं स्मृतम् । मुक्तिदं चैव संप्रोक्तं सेव्यास्तेऽतः प्रयत्नत ॥ २४ ॥ श्राद्धकृत्सत्यवादी च गृहस्थोऽपि विमुच्यते ॥ चान्द्रमासप्रमाणेन पितृम ध्याह्नमीरितम् ।। ३२५ ॥ अमातस्तत्र कर्तव्यं श्राद्धादि परितुष्टये ॥ तेषामिति स संप्रोक्तः माह तान्परमो गुरुः ॥ २६ ॥ मैवं नेत्यादिवेदो हि कर्म मुक्तर्न साधनम् । इति ब्रूते परं ब्रह्म प्राम्रोत्यात्मज्ञ इत्यपि ॥ २७ ॥ तस्मात्कर्माणि संत्यज्य शुद्धचित्तः परेश्धरम् ॥ श्रुत्वा गुरुमुखात्सम्यग्विचौर्याऽऽशु विमुच्यते ।। २८ ।॥ इति श्रुत्वाऽथ ते सवं सत्यशमदया गुरुम् | नत्वा तदुप५३शेन संगताः कृतकृत्यताम् ॥ २९ ॥ ३शङ्ख पादाभिधः कश्चित्कुंज्वलीटस्तथैव च ॥ समागत्योचतुर्नत्वा यतीशं परमं गुरुम् ॥३३०॥ यत्र नारायणः शेते स सेव्यः शेष ईश्वरः । गरुडोऽथ विमोक्षाय तस्य वाहनतां गतः ॥ ३१ ॥ इत्युक्त आह चेदेवं नारायणसुसेवनम् ॥ कर्तव्यं तु ततः शुद्धचित्तौ गुरुमुखात्परम् ॥ ३२ ॥ श्रुत्वा विचार्थ विज्ञाय ततो मुक्ति गमिष्यथ ॥ इत्युक्तौ तौ गुरुं नत्वा सच्छिष्यत्वमुपागतौ ॥ ३३॥ चिरकीर्तिमखाः सिद्धोपासकास्तत आगताः ।। प्रणम्योचुर्वयं मश्राॐब्ध्वा सिद्धोपदेशतः ॥ ३४ ॥ कृतकृत्यास्ततो यूयं भवथैतन्म तानुगाः ।। २लादिकशलेषु प्राप्य मत्रादिकाञ्शाभान् ।। ३३५ । सत्यनाथादयः सिद्धाः कृतार्थश्चिरजीविनः । तेषां समुपदेशन तथाभृता वयं स्थिताः ॥ ३६ ॥ विचित्राञ्जनमुख्याभिर्विद्याभि: सर्ववेदिनः ॥ तस्मादस्मन्मतं भेत्तं न शक्यं केनविद्यते । ॥ ३७ । इत्युक्त अाचाये उवाच फल्गुफलेप्सुभिर्भाषणमप्ययुक्तम् । विचित्रवेषौहिं कियानिहार्थो दोषाप्तिरेवास्ति परस्वलाभात् ॥ ३८ । तथा चिरं जीवनतः फलं नो देहो यतो दुःखमयोऽस्ति सर्वदा । तस्माद्विशुद्धेः किल साधनीयस्त्यागेन देहस्य विमु क्त्युपायः ।। ३९ ॥ श्रुत्वाऽथ ते शिष्यवरा बभवुर्गन्धर्वभक्तास्तत ऊचरार्यम् । विश्धा वसृपासनतो हि नादविज्ञानतो बिन्दुकलाविबोधात् ॥४० । कृतकृत्या वयं यूयमती मुक्त्यभिलाषिणः ॥ श्रमं गान्धर्वविद्यायां कुरुध्वं सर्वदैव हि ।। ४१ ॥ इत्युक्तः श्रीगुरुः प्राह मैवं वेदविरोधतः । तत्र शब्दाद्यतीतत्वं ब्रह्मणः प्रतिपादितम् ।। ४२ ।। अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच यत् । अनाद्यनन्तं महतः पर ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते ।। ३४३ ॥ इति स्मृतौ तथा प्रोक्तः परः शब्दा द्यगोचरः ॥ नादबिन्दुकलातीतं यस्तं वेद स वेदवित् ॥४४॥ इति तस्माद्भवन्तोऽपि ब्रहह्म नादाद्यगोचरम् ॥ भजध्वं तेन मुक्ति तु गमिष्यथ न संशयः ॥३४५॥ इत्युक्ताः १ ग. "यथान्द्र' । २ क. 'पाय सुवे ' । ३ ग. 'त्कब्जलीढस्त' । ४ क. ग. न विद्य