पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १५ ] ७ धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ॥ ) { ५९७ किंच जगतामाद्येन कमलासनेन चतुर्मुखेन दिष्ट उपदिष्ट पुनश्च तस्य पुत्रैः सन कादिभिर्निर्दिष्ट' सम्यगुपदिष्ट पुनश्च वाल्मीक्यादिभिः परिचिते परि समन्तात्संचिते श्रताद्वैतमार्गे परात्मभेदिनो दुर्वादिनः कण्टकान्प्रोदृत्याथानन्तरं तत्र मोक्षाध्वनि मोक्षाध्वगैर्मुमुक्षुभिः क्षण्णतामभ्यस्ततां चकार ॥ ६५ ॥ [ करुण इति हेतुगर्भ विशे षणम् । दयालुर्भगवान्भाष्यकार इत्यर्थः ] ॥ ६५ ॥ मातृभिः षडाननवत्प्रथिताभिः शान्त्याद्याभिरेविततनी पुनश्चातिशयितं पिचण्डमुदगं येषां ते पिचण्डिलाः स्थलोदराः । ‘पिच्छादित्वादिलच' 'बृहत्कुक्षिः पिचण्डिलः' इत्य मरः । अतिशयेन पिचण्डिलानां प्रचण्डानामतिकण्डोचलतां पाखण्डात्मकानामसुराणां खण्डनैकरपिके भिक्षुराजे श्रीशंकराचार्ये सति बुवानां पण्डितात्मकानां देवानां बाधा कुतः कुतोऽपि नैवेत्यर्थः ।। ६६ ।। यत्राऽऽरम्भजन्यैः काहलाकलकलैः कर्णालाख्यवाद्यविशेषकोलाहलं : । ‘कलकल उक्तः कोलाहलः' इति मेदिनी । लोकायतश्चार्वाको विदुतः । काणादास्तु सन्यरजसा काणा जाताः । सांख्यैस्त्वसांख्यधार्श्वता । यद्धं कृत्वा तेष चार्वाकादिषु पलायितेष तेः सदैव पातञ्जला अपि सहसा पलाय्याऽऽगतास्तथाच भुवि को वा वादिभटो मुने पुरस्ताद्वस्तुं पटुर्भवेन्न कोऽपीत्यर्थः ॥ ६७ ॥ [ ' असंख्यधीरितिच्छेदः । अयुद्धबु द्धिरित्यर्थः ] ॥ ६७ ॥

  • अशैआदेगाकृतिगणत्वादन् । + मूले सांख्यैर्घताऽसांख्यधीरित्यत्र सांख्यैर्भूताऽसंख्यधीरिति

पाठानुरोधेनेदम् । आदर्शपुस्तकेषु तु नायमुपलभ्यते । ३ ग. प. ठे पु । दिष्टे पङ्कजविष्टरेण जगतामाद्येन तत्सूनुभि निर्दिष्ट सनकादिभिः परिचिते प्राचेतसाचैरपि । श्रौताद्वैतपथे परात्मभिदुरान्दुर्वादिनः कण्टका न्प्रोद्वत्याथ चकार तत्र करुणो मोक्षाध्वगक्षुण्णतां ।। ६५ ।। शान्तिदन्तिविरागता द्युपरतिः क्षान्तिः परैकाग्रता श्रद्धेति प्रथिताभिरेधिततनौ षङ्कक्त्रवन्मातृभिः । भिक्षुक्षोणिपतौ पिचण्डिलतरोचण्डातिकण्डूचल त्पाखण्डामुरखण्डनैकरांसके बाधा बुधानां कुतः ॥ ६६ ।। यत्राऽऽरम्भजकाहलाकलकन्ॐलकायतो विद्वत काणाः काणभुजास्तु सैन्यरजसा सांख्यैधूताऽसांख्यधीः ॥ युद्ध्वा तेषु पलायितेषु सहसा *योगाः सहैवाद्रव न्को वा वादिभटः पटुर्भवि भवेद्वस्तुं पुरस्तान्मुनेः ॥ ६७ ॥