पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१२ श्रीमच्छंकरदिग्विजयः । [ सर्गः १६] अथाब्रवीद्वादिगणः स देशिकं किमर्थमेवं बहुसंभ्रमक्रिया ॥ यदत्र कार्य तदुदीर्यतां शनै र्न संमः कर्तुमलं तदीप्सितम् ॥ ६३ ॥ यः कश्चिदेत्पेतु परीक्षितुं चे द्वेदास्विलं नाविदितं ममाणु ॥ इत्थं भवान्वक्ति समुन्नतीच्छो दत्त्वा परीक्षां व्रज देवतालयम् ॥ ६४ ॥ पड़ाववादी कणभुङतस्थ पप्रच्छ त स्वायरहस्यमकम् । सयागभाजः परमाणुयुग्मा जातं हि सूक्ष्मं द्यणुकं मतं नः ॥ ६५ ।। यत्स्यादणुत्वं तदुपाश्रितं त ज्जायेत कस्माद्वद सर्वविचेत् ।। नो चेत्प्रभुत्वं तव वलुक्तमेते सर्वज्ञभाषां विांहितां *कथन्ते ॥ ६६ ॥ अथ निरोवनानन्तरं स वादिगणो देशिकमुवाच । एवं बहुसंभ्रमा क्रिया किमर्थ बहसंभ्रमस्य क्रियाकरणमिति वा । यदत्र कार्य तत्कथ्यताम् । यतस्तदीप्सितं कर्ते सध्मः समथा न भवात वशस्थवृत्तम् ॥ ६३ ॥ यः कश्चित्परीक्षितुमायाति स काममागच्छतु यतोऽहमखिलं वेदाण्वपि ममाविदितं नास्तीति भवान्वििक्त चेत्तर्हि हे समुन्नतीच्छी परीक्षां दत्त्वा देवतालयं व्रज । इन्द्रवज्रा वृत्तम् ॥ ६४ ॥ एवं श्रुत्वा परीक्षां दातुमवस्थितं श्रीशंकराचार्य प्रति कणादमैते स्थित एकं स्वीयं रहस्यं पप्रच्छ । तं विशिनष्टि । द्रव्यगुणकर्मसामान्यविशेषसमवायाः षड्भावा इति वादी । रहस्यमेव दर्शयति । संयोगभागिनः परमाणुद्वयात्सूक्ष्मं द्यणुकं जातमिति नो मतम् ॥ ६५ ॥ द्वद्यणुका।श्रतमणुत्वं यत्स्यात्तत्कस्माज्जायतेति वद् यदि त्वं सर्वज्ञो नो चेत्तव प्रभुत्वं वक्तमेते तव शिष्या रचितां सर्वज्ञभाषां बुवन्ति न त्वर्थतस्त्वं सर्वज्ञोऽसीत्यर्थः ॥६६॥

  • इदं चिन्यम् । कथंचण्णिचो वैकल्पिकत्वेन तदभावेऽप्यात्मनेपदोपपत्तेर्दू:साधत्वातू । आद

शैपुस्तकेषु तु सर्वेष्वपीदमेवोपलभ्यते । १ ग. ‘ल त्वदी' । २ ग. घ. "डूमताश्रयः पप्र' । ३ क. नास्ति । वादिगण आह । अमुना प्रकारण भ ' । ४ ग• घ. 'मताश्रय ए' ।