पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छंकरदिग्विजयः । पाणो सनन्दनमसावलम्ब्य विद्या भद्रासनं तदवरोढुमनाश्चचाल । अत्रान्तरे विधिवधूर्विबुधाग्रगण्य माचार्यशंकरमवोचदनड़वाचा ॥ ८२ ॥ सर्वज्ञता तेऽस्ति पुरैव यस्मा त्सर्वत्र पर्थक्षि भवान्न चेत्ते । शिष्यः कथं स्यात्प्रथिताग्रेणीः सः ॥ ८३ ॥ सवज्ञतकव भवन्न हतुः पीठाधिरोहे परिशुद्धता च ॥ सा तेऽस्ति वा नेति विचार्यमेत त्तिष्ठ क्षणं त्वं कुरु साहसं मा ॥ ८४ ।। त्व चाङ्गनाः समुपभुज्य कलारहस्य प्रावीण्यभाजनमभृर्यतिधर्मनिष्ठः ।। आराटुमाद्दशपद कथमहता त सर्वज्ञतेव विमलत्वमपीह हेतुः ॥ ८५ ॥ [ सर्गः १६] हस्ते पनन्दनमपावलम्ब्य तद्विद्याभद्रापनमारोढुमनाश्चचालैतस्मिन्नन्तरे विबुधा ग्रगण्यं श्रीशंकराचार्यमशरीरवाचा शारदाऽवोचत् । वसन्ततिलका वृत्तम् ।। ८२ ।। यदवोचत्तदुदाहरति । ते सर्वज्ञतायां संशय नाम्ति यस्मात्पूर्वमेव सर्वत्र परीक्षां प्राप्तोऽसि । यदि भवान्सर्वज्ञो नो भवत्ताहिं विििवरूपान्तरं यस्य स चासै विश्वरूपः प्रथितानामग्रणीम्ते iशष्यः कथं स्यात् । उपजातिवृत्तम् ॥ ८३ ॥ यद्यप्येवं तथाऽपि पीठाविरोहे केवलं पर्वज्ञतेव हेतुर्न भवेदपि तु परिशुद्धताऽपि मा तेऽस्ति न वेत्येतद्विचारणीयमतः क्षणमात्रं त्वं तिष्ठ साहसं मा कुरु । इन्द्रवत्रा वृत्तम् ॥ ८४ ।। एंव कोटिद्वयमुक्त्वोत्तरकोटिं साधयति । त्वं यतो यतिधर्मनिष्ठः पन्नङ्गनाः सम्य गुपभुक्त्वा कामकलारहस्यपवीणतापात्रमभूरत ईदृशापदमारोढुमेवंभूतस्य तव योग्यता कथमपि नास्ति । यत: सर्वज्ञतेव विमलताऽपहाऽऽरोहे हेतुः ।। ८५ ।। १ ग. 'ग्रगण्यः ॥ ८३ ॥ स'। २ क. 'ज्ञो नाभवत्त'। ३ क. 'मणी: स शि'।