पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १६ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ६२३ ष्टवाक्यैरुद्धोवयन्ति च ॥ १३ ॥ तेन घोराः कुलाचाराः कर्मभारा भवंस्तथा । ‘कर्म भारा अभवन्नितिपदयोरपि संविरयं छान्दस ' । तेषामुद्धाटनार्थाय पृजामीशो मदंश नम ॥१४॥ केरले शशालग्रामे विपत्न्यां मदंशतः । भविष्यति महादेवि शंकराख्यो द्विजोत्तमः ॥ १५ ॥ उपनीतस्तदा मात्रा वेदान्पाङ्गान्ग्रहीष्यति । अब्दावधि ततः शाब्दे विहृते स सुतर्कजाम् ॥ मतिं मीमांसमानोऽमैौ कृत्वा शास्त्रेषु निश्चयम् । वादि मत्तद्विपवराञ्शंकरोत्तमकेसरी ॥ १७ ॥ भिनत्येव महाविद्यान्पिद्रविद्यानपि दुतम् । जैनान्विजिग्ये तरपा तथाऽन्यान्कुमतानुगान ।। १०८ । तदा मातरमामत्र्य परित्राट्स भाविष्यति । परिव्राजकवेपण मिश्रानाश्रमदूषकान् ॥ १९ | दण्डहम्तम्तथा कुणष्टी पारीणः शिवलिङ्गार्चनप्रियः । स्वशिाप्यस्तादृशैर्घप्यन्भाष्यवाक्यानि सोऽम्बिक।॥२१॥ मद्दत्तविद्यया भिक्षुर्विरराजति शशाङ्गवत् । 'आर्ष विराजतीति' । सोऽद्वैतोच्छेदकान्पा सूत उवाच मिश्राः शास्त्रास्त्रकुशलास्तर्ककर्कशाबुद्धयः । तेषामुद्वोधनार्थाय यतिभप्यं करि ज्यातेि ।। २४ । भाष्यघऽयमहावाक्यैस्तिष्यजातान्हनिष्यति ।। “तिष्यः कलि:' । यासोपदिष्टसत्राणां द्वैतवाक्यात्मनां शिवं ।। २५ । अद्वैतमेव सत्रार्थे प्रामाण्येन करिष्यति । अविमु के समासीनं व्यासं वाक्यैर्विजिग्य च ।। २६ । शंकरं स्तैति हृष्टात्मा शंकराख्योऽथ मस्करी ।। ३कर उवाच सत्यं सत्यं नेह नानाऽस्ति किंचिदीशावास्यं ब्रह्म सत्वं जगद्धि । बहवेदं ब्रह्मा पश्चात्पुरस्तादेको रुद्रो न द्वितीयोऽवतस्थे ।। २७ । एको देवः सर्वभूतेषु गृढो नानाकारोद्भासमानैस्त्वमात्मा।। पृणोंऽपृनमरूपविहीनो विश्वातीतो विश्धनाशे महेशः ॥ २८ । भतं भव्यं वर्तमानं त्वयीशे सामान्यं वै देशकालादिहीनः । न ते मूर्ति वदवद्यस्त्वसङ्गः सङ्गव त्वं लिङ्गसंस्थो विभासि ।। २९ । उद्भामा वें समसृयानलन्द्र! भीषैवोदैत्येष सूर्यश्च देवः । त्वं वेदादौ स्वर एको महेश वेदान्तानां सारवाक्यार्थवेद्य ॥ ३० ॥ वैद्ये॥ऽभेद्यः सर्वभूताद्यविधो भिद्यदृष्टा तव मे हृत्तमोऽद्य ।। ॐकारार्थ माणमाणो मनसम्त्वं मनश्च । त्वत्तो वाचो मनसा संविवृत्तास्तावाऽऽनन्दज्ञानिन। वद्धभावाः'॥ ३२ ॥ ताः संनिवृत्ता वाचः । वा निश्चितम् । आनन्देति । ब्रह्मविद । बद्धेति । ज्ञानिमात्रकर्तृकानबद्धपेमविशेषाः सन्तीत्यर्थः । “त्वत्तो जातं भूतजालं