पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छकरादाग्वजयः । इतिश्रीमाधवीये तच्छारदापीठवासगः । संक्षेपशंकरजये सर्गः पूर्णोऽपि षोडशः ॥ १६ ॥ । [ इति श्रीति । तच्छारदेति । तस्य श्रीशंकराचार्यस्य यः शारदापीठे प्रागुक्त वासः समाधिरोहस्तं गच्छति प्रतिपादयतीति तथेत्यर्थः । षोडशोऽपि पूर्णः ] ॥ १६ ॥ जीवन्नेव विमुच्यते यदुदितं ब्रह्माद्वयं तारकं श्रुत्वा तं द्विजराजसंश्रितपदं भापाधिपस्याऽऽत्मदम्। वेदान्तामृतयुक्तकण्ठमॐहँसै: सदा सेवितं भोग्यासङ्गविवर्जितं यातवरं नौम्यदुतं शंकरम् ॥ १ ॥ पाण्डवेष्वहितारेशापामते शुभवत्सरे | श्रावणे सितपञ्चम्यां सिंहे सिद्धो गुरावयम् || २ || इति श्रीमत्परमहंसपरिव्राजकाचार्यबालगोपालतीर्थश्रीपादशिप्यमारस्वतजात्य न्तर्गतदत्तवंशावतंपरामकुमारसूनुधनपतिसृरिविरचिते श्रीमच्छंकराचार्य विजयडिण्डिमे षडशः सर्गः ॥ १६ ॥ [ औद्वैनमचिदानन्दवाणीन्द्रगुरुपिणम् । नत्वा श्रीशंकराचार्यमच्युतोऽहं तथाऽभवम् ॥ १ ॥ श्रीनारायणगुड़वपद्मपांसुप्रसादतः । अद्वतराज्यलक्ष्मीर्न: समाप्ताऽभवदिष्टदा ॥ २ ॥ श्रीरघुवाग्गुरुकृपा तम्यां मेऽद्वैतराज्यलक्ष्मकृत् ॥ ३ ॥ शाके शास्त्रश्रुतिमुनिकलानाथपंख्येऽत्र वर्षे पृणो व्याख्या समभवदियं पश्ववयां प्रयत्ना च्छीमच्छंभोश्चरणकृपयैवाच्युतं थामकापत् ॥ ४ ॥ [सर्गः १६] इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदतमचिदानन्देन्द्रपरम्वतपटुम् वरचरणम्यगेजर जहंपीभूतमानसेनाच्युतन विरचितायां श्र:- समाख्यायां पोडशोछापः संपूर्ग:] ||