पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग ४]
९७
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


स हि जातु गुरोः कुले वस
न्सवयोभिः सह भैक्ष्यलिप्सया ॥
धनहीनस्य विवेश कस्यचित् ॥ २१ ॥
तमवोचत तत्र सादरं
बटुवर्य गृहिणः कुटुम्बिनी ॥
कृतिनो हि भवादृशेषु ये
चरिवस्यां प्रतिपादयन्ति ते ॥ २२ ॥
विधिना खलु वञ्चिता वयं
वितरीतुं बटवे न शक्नुमः ।।
अपि भैक्ष्यमाकंचनत्वतो
धिगिदं जन्म निरर्थकं गतम् ॥ २३ ।।




स्रग्धरा वृत्तम् ॥ २० ॥ [ आन्वीक्षिकी ।
आन्वीक्षिकी दण्डनीतिस्तर्कविद्यार्थशास्त्रयोः'


 इत्यमरात्कणाद्गौतमोभयरचिततर्कविद्येत्यर्थः] [भाट्रेति । भट्टस्य प्रांगुंक्तकुमारिल
भट्टाचार्यस्येदं भाटं तत्प्रणीतद्वादशलक्षणीशाबरभाष्यवार्तिकं तस्य यानि घट्टानि
मामाण्यवादादिमघट्टानि तेषां यदर्थतत्त्वं तात्पर्यार्थरहस्यं तत्तथेत्यर्थः । विदितं कृप्त
मिति यावत् ] [ अमलेति । अखिलदृश्येन्द्रजालमलविहीनस्वपकाशाद्वैतब्रह्मा
स्मैक्यापरिच्छिन्नानन्द इत्यर्थः ] ॥ २० ॥
 एवंभूतः स भगवाञ्शैकरो गुरोः कुले वसन्कदाचिद्वैक्ष्यंप्राप्तीच्छयाँ वयस्यैः सह
धनहीनस्य कस्यचिद्विपस्य गृहं प्रविष्टवान् ।वियोगिनी वृतम् ॥ २१ ॥[ सवयोभिः
समानवयस्कैर्बह्मचारिभिः सहेत्यर्थः ] ॥ २१ ॥
 ये भवादृशेषु वरिवस्यां परिचयाँ प्रतिपादयन्ति ते कृतिनः कृतार्था ये पुण्यवन्तस्ते
भवादृशेषु वरिवस्यां प्रतिपादयन्तीति वा ॥ २२ ॥ [ ये कृतिनः कृतानन्तसुकृतास्त
एव भवादृशेषु भवत्समेष्वित्यर्थः । अवच्छेदकत्वं सप्तम्यर्थः । वरिवस्यां ‘वरिवस्या
तु शुश्रूषा' त्यमरादुचितोपचारैः सेवामिति यावत् । प्रतिपादयन्ति संपादयन्तीत्यन्वयः ।
एवं चोपचारानुकूलधनाद्यभावलिङ्गानुमितजन्मान्तरीयमुकृतव्यतिरेकाद्वयं तु नैव तथा
भवाम इति भावः ] ॥ २२ ॥
 वयं तु दैवेन वञ्चिता यतोऽकंचनत्वाद्वैक्ष्यमपि बटवे दातुं न शाकुमः ॥ २३ ॥



 * अत्र सर्वेष्वप्यादर्शपुस्तकेषु भैक्ष्यमित्येव पाठो दृश्यते स च स्वार्थेष्यत्रा कथंचिद्योज्यः। अद्वैतराज्यलक्ष्म्यनुसारेण तु भैक्षमिति यकारहित एव पाठो दृश्यते ।


१ ग. या समानवयोभिर्वेय'।