पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अच्दषयोजनाध्याय १४ (२१३) दखापंच भगात् षट् च पंचाद्वारुणादपि ॥६९ ॥ कू- पत्सित क्रमाप्रोक्तास्तत्तदंशेषु सर्वदा ॥ अक्षिणी पंचदश च नखास्तत्त्वं तथामराः ॥ ७० ॥ सभ्यंशाच षडशोना- स्वत्वारिंशक्रमादर्थ ॥ शतं खेष्विंदवः प्रोक्ता विनाडीतन- वोऽपि च ॥७१ ॥ कलांशाद्यहोरांशभोगकालः प्रकीर्ति- टीका । , चत्वारि ४, कूपत् वृश्रिकराशिविहितात् पूर्वोक्तभगादिषद्कानंतरप्रथ- मप्राप्तात् अनुराधासकाशादित्यर्थः सप्त ७, एवं कमात् तत्तदंशेषु सर्वदा तारा: प्रोकाः ज्ञेयाः तत्र विनाडीतनवः विनाडीरूपाणि अक्षिणी २. पंचदश १५, नखा: २० तत्वानि २५, अमरा: ३३, सत्र्यंशा अमराः यं- शसहिताः ३३ षडंशोनाः अमराः षष्ठांशोदाः ३३. चत्वारिंशत् ४. तं १००, स्वेष्विंदवः १५० अयं कलांशाद्यर्थहोरांशभोगकालः कलांशादीनां अहोरांशस्य च भोग कालः प्रकीर्तितः कथितः ॥ ६९ ॥ ७० ॥ ७१ ॥ म माणेति। अयं लोकराशिकगणित प्रकरणे प्रमाणीभूतः । कालात्मकाः दि कामका एते प्रमाणराशयश्च भागहारा मार्ग हारयंति तथाभूताः भागहर- साधनीभूता इत्यर्थः भवतीति शेषः च परं तत्तदंशकला तेषां तेषांमशानां भाषा । पूँजसे ६, आर्द्रासे ५, शततारासे ४, अनुराधासे ७ यह जन्मसे तारा कहे हैं. वहां कांश २|१५|२०|२५|३३|१३|३३१४० | १००/५०| यह कलांशका भा- गुकाल कया ॥ ६९ ॥ ७० ॥ ७१ ॥ अघ कलांशादिक्रमें उत्पन्न भये हुबेका फल कहते हैं. कलांशमें ओ उत्पस भया उसकू कमसे कटुक मिष्ट तिक्त तुबर क्षार अम्ल यह कमसे जानना. षष्टयंश जो उत्पन्न भया है उसका फल अग्लसे टेक कंटुपर्यंत गिनना. त्रिशांशमें जो उत्पन मया है कषायादि कमसे गिनना. कालहोशिमें उत्पन्न भया हो तो सिक्कादि कमसे गिननामें मधुरादिकमसे गिनना नयशम अम्लादिकमसे गिनना. सप्ताशने मे में मधुराविकमसे गिनना वे वे अंशसंख्या तुल्यवमें रोत भू