पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भा॥ १४०१ म

  • भौमदा यदि या मः वामम का स्थानेषु

वेवं शत्रुवर्भगता यदि ॥ १४१ ।। व्याक्तिमः क्षोप द्रा ख्यू रेकदा इमे ॥ एवं त्रिकादियोगानां संयोगो रेकड़ो गुणैः ॥१४२॥ अन्यथा तारतम्येन कादाचित्को भवेडिज्ज् लको डिबर्मकर्मायसुखपुत्रास्तविक्रमे ॥१४३॥ स्थितः स्थि- ती स्थिताः खेटाः शत्रुमहनिरीक्षिताः ॥ आदौ वयसि म ते दरिद्राः स्युः क्रमाद्भवेत् ॥ १४४ ॥ भक्योगा इमे टीका | वा द्वितीयवेश्यास्तगताः २॥४॥७॥ एषु स्थानेषु गताः यदि मौ डा: मंगलक्षणचंद्रशनयः अथ वा यदि वाम विपरीत एषु धनादि स्था नेषु वर्गगताः यदि वा रग्यारार्कितमः क्षीणचंदाः रविभौमशनराइजी चंद्राः स्युः सदा रेकदाः दरिद्रयोगकारका हमे ज्ञेयाः एवं विकादियोगाना पाष्टमद्वादशादिस्थानेषु योगानां उक्तानां संबंधियोमश्वेत्रेको योगों ज्ञेयः अन्यथा हे द्विज मैत्रेय । उक्तान्यतमस्थाने कादायित्को योगी मवेदिति तारतम्बेन ज्ञेयाः तथा लमद्विधर्मकर्मावसूलपुत्रास्तविक्रमे १॥२॥ ९११११११४/५/७१३। एतरस्थ ने स्थितः एकः स्थितो दो स्थिताख्यादयः वा खेटा: शत्रुग्रहनिरीक्षिताः स्वशत्रुविलोकिता एक आदम ये मध्ये वयसि ज्यादिग्रहेषु अंते वयसि दद्धिकारकाः स्युः एवं कमा जम् इमे नययोमाः त्रिषु स्थानेषु षष्टमद्वादशस्थ नेषु रेकदा दारिन्यदा मबं- तिइति ॥ १४० १११४१।१४२ ।।१४३ ।।४४ ॥ अथ योगांतराण्या भाषा। इयो जानना ऐसा ६२८/१२ यह स्थानों में संबंध होने ती गुणयुक्त परियोज मना. अथवा १/२/९/१०११११४/५/७१ यह स्थानों में एक ग्रह होते और हो तो जाय अवस्थामै दरिद्र होने, दोग्रह हो तो मध्य अवस्या तीन आदि के ग्रह होने तो अंतिम अवस्था में वरिद्वयोग होवे ॥१.४० ॥ १.४ १ १७७॥ १४४॥ अब मोगांतर कहते हैं. कर्कसे लेके चार राशिळे