पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रकः ॥ एकविंशे धनैर्युक्तमावेऽनंतरभाग ॥ १६ ॥ तीये तु भुषि ख्यातो दानेन च घनेन च ॥ हिमलं तु वा यज्वा यानवाहनसंयुतः ॥ १७॥ श्रीमान्बधमानांव साधकश्व चतुर्थके ॥ अग्निमांद्येन रोगाश्वतुर्थे बनवा- न्सुखी ॥ १८ ॥ पंचमे देशयोर्विहान्वदान्यो दंतुरोऽयवा ॥ सप्तमे धनहानिः स्याद्वाजयोमैच मृत्युयुक्॥१९॥ अष्ट- में निर्धनस्थानां जनानां पोषणे रतः। द्वात्रिंशे प्रथमें शे तु पितुः पुत्रो धनस्य तु ॥ २० ॥ द्वितीये धनहोनश्च किं. चिकृषिकरः सुखी ॥ तृतीये राजकार्यार्थी तत्कमर्जितवि- टीका । शोध तथैव तृतीये तु भुवि ख्यातः दानेन धनेन भवति जिनामत्वं स्मात् द्विनामा भवतीत्यर्थः यज्वा यानचाहनसंयुतः श्रीमान्नानां सा वश्व चतुर्थे अग्निमांद्येन रोगातः धनवान् सुखी पंचमेशे भवति देशयोः स्वदेशे परदेशे च विद्वान् वदान्यः दंतुरः षष्ठे भवति सप्तमे तु धनहानिः रा- जयोगे: नृपसमागमैः मृत्युयुक् च अष्टमे तु निर्धनस्थानां दरिद्राणां जनानां पोषणे रतः । अथ द्वाविंशे रश्मौ प्रथमांशे पितुः धनस्य पोषकः पुत्रो भवति ॥ १८ ॥ १९ ॥ २० ॥ अग्रिमाणांचाह द्वितीयइत्यादिद्वाविंशति लोकपर्यंत- द्वाविंशे रश्मी प्रथमांशफलं पूर्वमुक्तं द्वितीयेशु धनहीनः किंचिकृषिकरः सूखीच तृतीयें राजकार्यार्थी तत्कर्मार्जितवित्तकः तत्सेवासंपादितद्रव्य- भाषा । तीसरे अंशमें दानधर्म से विख्यात होते. वाहन मिळे. यज्ञ करे. श्रीमान् बहुधन- वान सुखी होवे. चौथे अंशमें अभिमांद्यसे रोगी होबे धनी, सुखी, पांचवें अमे शेषे वदान्य, दंतुर, छट्टे अंश होये. सातवें अंशमै धनहीन होते. राजनिमिडसे मृत्यु होवे. आठवे अंसमें निर्धन, दरिदका पोषण करें. यावीस अंशके प्रथम अंश विठ्धनका परेषण करे ॥९॥ ३० ॥ ११ ॥ १२ ॥ १३॥ १४॥ A s६ ॥ १७ ॥ १८॥ १९ ॥ २० ॥ बासी रश्केि दूसरे अं पाखेती की, की हो. सासरे अंदा राजकर्मसे बम मिल्न::